________________
७८६
विवागसुयं
मच्छकंटयं गलाओ नीहरित्तए, तस्स णं सोरियदत्ते विउलं अत्थसंपयाणं दलयइ ॥ २२. तए णं ते कोडुबियपुरिसा जाव' उग्घोसंति ।। २३. तए णं ते बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य तेगिच्छिया य
तेगिच्छियपुत्ता य इमं एयारूवं उग्घोसणं' निसामेंति, निसामेत्ता जेणेव सोरियदत्तस्स गेहे जेणेव सोरियदत्ते मच्छंधे तेणेव उवागच्छंति, उवागच्छित्ता बहूहि उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य पारिणामियाहि य बुद्धीहिं परिणामेमाणा-परिणामेमाणा वमणेहि य छडुणेहि य प्रोवीलणेहि य कवलग्गाहेहि य सल्लुद्धरणेहि य विसल्लकरणेहि य इच्छंति सोरियदत्तस्स मच्छंधस्स मच्छकंटयं
गलाओ नीहरित्तए, नो संचाएंति नीहरित्तए वा विसोहित्तए वा ।। २४. तए णं ते बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य तेगिच्छिया य
तेगिच्छियपुत्ता य जाहे नो संचाएंति सोरियदत्तस्स मच्छंधस्स मच्छकंटगं गलाओ नोहरित्तए, ताहे संता तंता परितंता जामेव दिसं पाउब्भूया तामेव दिसं
पडिगया। २५. तए णं से सोरियदत्ते मच्छंधे वेज्जपडियाइक्खिए परियारगपरिचत्ते निव्वि
णोसहभेसज्जे तेणं दुक्खेणं अभिभूए समाणे सुक्के भुक्खे जाव' किमियकवले य
वममाणे विहरइ ॥ २६. एवं खलु गोयमा ! सोरियदत्ते पुरा पोराणाणं 'दुच्चिण्णाणं दुप्पडिक्कंताणं
असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुभवमाणे
विहरइ ॥ सोरियदत्तस्स आगामिभव-वण्णग-पदं २७. सोरियदत्ते णं भंते ! मच्छंधे इओ कालमासे कालं किच्चा कहिं गच्छिहिइ ?
कहिं उववज्जिहिइ? गोयमा ! सत्तरि वासाइं परमाउं पाल इत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइएसु नेरइयत्ताए उववज्जिहिइ। संसारो तहेव । हत्थिणाउरे नयरे मच्छत्ताए उववज्जिहिइ । से णं तओ मच्छिएहिं जीवियाओ
१. वि० १।८।२१। २. उग्घोसणं उग्घोसेज्जतं (ख, घ)। ३. मच्छंधे (क, ख, ग, घ)। ४. परिगया (क)। ५. वि. १८८।
६. सं० पा०-पोराणाणं जाव विहरइ। ७ वि० १११७० । तहेव जाव पुढवी (क)। ८. उववण्णे (क, ख, ग, घ)। भाविप्रश्न
प्रसंगत्वेन असौ पाठः असंगप्रति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org