SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ विवागसु १२. तए णं से सिरोए महाणसिए बहूणं जलयर - थलयर - खहयराणं मंसाई कप्पणीकप्पियाई करेइ, तं जहा - सहखंडियाणि य 'वट्टखंडियाणि य दीहखंडियाणि " यहस्सखंडियाणि य, हिमपक्काणि य जम्मपक्काणि य घम्मपक्काणि य मापकाणि य कालाणि य हेरंगाणि य महिद्वाणि य ग्रामलरसियाणि य मुद्दियारसियाणि कविट्ठरसियाणि य दालिमरसियाणि य मच्छरसियाणि य तलियाणि य भज्जियाणि य सोल्लियाणि य 'उवक्खडावेति, उवक्खडावेत्ता " अण्णेय बहवे मच्छरसए य एणेज्जरसए य तित्तिररसए य जाव' मयूररसए य, अण्णं च विउलं हरियसागं उवक्खडावेति, उवक्खडावेत्ता मित्तस्स रण्णो भोयणमंडवंसि भोयणवेलाए उवणेति । अप्पणा विणं से सिरीए महाणसिए तेसि च बहूहिं जलयर-थलय र खयरमंसेहि च रसिएहि य हरियसागेहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुरं च महुं च मेरगं च जाई च सीधुं च पसण्णं च आसाएमाणे वीसाएमाणे परिभाएमाणे परिभुंजेमाणे विहरइ || १३. तए णं से सिरीए महाणसिए एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहु पावं कम्मं कलिकलुसं° समज्जिणित्ता तेत्तीस वाससयाई परमाउं पालइत्ता कालमासे कालं किच्चा छट्टीए पुढवीए उववण्णे ।। ७८४ सोरियदत्तस्स वत्तमाणभव-वण्णग-पदं १४. तए णं सा समुद्ददत्ता भारिया निंदू यावि होत्था - जाया जाया दारगा विणिघायमावज्जंति । जहा गंगदत्ताए चिता, प्रापुच्छणा, ग्रोवाइयं, दोहलो जाव' दारगं पयाया जावळे जम्हा णं म्हं इमे दारए सोरियस्स जक्खस्स ओवाइयलद्धए, तम्हा णं होउ अम्हं दारए सोरियदत्ते नामेणं ॥ १५. तए णं से सोरियदत्ते दारए पंचधाईपरिग्गहिए जाव" उम्मुक्कबालभावे विण्णयपरिणयमेत्ते जोव्वणगमणुप्पत्ते यावि होत्था || १६. तए णं से समुद्ददत्ते ग्रण्णया कयाइ कालधम्मुणा संजुते ॥ १७. तए णं से सोरियदत्ते दारए बहूहि मित्त" - नाइ - नियग-सयण-संबंधि परियणेहि सद्धि संपरिवुडे • रोयमाणे कंदमाणे विलवमाणे समुद्ददत्तस्स नीहरणं करेइ, कत्ता बहूई लोइयाई मयकिच्चाई करेइ, अण्णया कयाइ सयमेव मच्छंधमहतरगत्तं उवसंपज्जित्ता णं विहरइ ॥ १. दीह भंडियाण वट्टखंडियाण ( क ) । २. थे पक्काणि (क, ख, ह०वृ); पक्काणि (ग); घमपक्काणी(घ,ह०वृ);वेगपक्काणि ( मु०वृ) । ३. हराणि (घ) । ४. उवक्खडावेत्ता (क, घ) । ५. वि० १।७।१६ । Jain Education International सं० पा० - सुबहु जाव समज्जिणित्ता । ६. ७. ओवालय ( क ) । ८. वि० १।७।१६-२६ । ६. वि० १।७।२६ । १०. वि० १।३।३३,३४ । ११. सं० पा०-मित्त " | For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy