________________
सत्तमं अज्झयणं
उंबरदत्ते उक्खेव-पदं १. जइ णं भंते ! 'समणेणं भगवया महावीरेणं जाव' संपत्तेणं दुहविवागाणं
छट्ठस्स अज्झयणस्स अयमढे पण्णत्ते, सत्तमस्स णं भंते ! अज्झयणस्स समणेणं
भगवया महावीरेणं के अटे पण्णत्ते ? २. तए णं से सुहम्मे अणगारे जंबू-अणगारं एवं वयासी –एवं खलु जंबू ! तेणं
कालेणं तेणं समएणं पाडलिसंडे नयरे । 'वणसंडे उज्जाणे'३ । 'उंबरदत्ते
जक्खे ॥ ३. तत्थ णं पाडलिसंडे नयरे सिद्धत्थे राया। ४. तत्थ णं पाडलिसंडे नयरे सागरदत्ते सत्थवाहे होत्था–अड्ढे । गंगदत्ता
भारिया ॥ ५. तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए उंबरदत्ते नामं दारए
होत्था-अहीण-पडिपुण्ण-पंचिदियसरीरे ॥ ६. तेणं कालेणं तेणं समएणं समोस रणं जाव' परिसा पडिगया । गोयमेण उंबरदत्तस्स पुत्वभवपुच्छा-पदं ७. तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव' जेणेव पाडलिसंडे नयरे तेणेव
उवागच्छइ, उवागच्छित्ता पाडलिसंडं नयरं पुरथिमिल्लेणं दुवारेणं अणुप्प
१. सं० पा०-सत्तमस्स उक्खेवओ। २. ना० १।१७। ३. वणसंडं उज्जाणं (क, ख, ग)। ४. उंबरदत्तो जक्खो (क)।
५. पू०-ओ० सू० १४३ । ६. वि०-१२।११। ७. पू०-वि० श॥१२-१४ ।
७७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org