________________
पंचमं अज्झयणं
बहस्सइदत्ते
.
उक्खव-पदं १. जइ णं भंते ! समणेणं भगवया महावीरेणं जाव' संपत्तेणं दुहविवागाण
चउत्थस्स अज्झयणस्स अयमढे पण्णत्ते, पंचमस्स णं भंते ! अज्झयणस्स समणेणं भगवया महावीरेणं के अट्टे पण्णत्ते ? तए णं से सुहम्मे अणगारे जंबू-अणगारं एवं वयासी ° ---एवं खलु जंबू ! तेणं कालेणं तेणं समएणं कोसंबी नामं नयरी होत्था-रिद्धत्थिमियसमिद्धा । बाहिं चंदोतरणे उज्जाणे । सेयभद्दे जक्खे ॥ तत्थ णं कोसंबीए नयरीए सयाणिए नाम राया होत्था-महयाहिमवंत-महंतमलय-मंदर-महिंदसारे । मियावई देवी ।। तस्स णं सयाणियस्स पुत्ते मियादेवीए अत्तए उदयणे नामं कुमारे होत्थाअहीण-पडिपुण्ण-पंचिदियसरीरे जुवराया।
तस्स णं उदयणस्स कुमारस्स पउमावई नामं देवी होत्था ।। __ तस्स णं सयाणियस्स सोमदत्ते नामं पुरोहिए होत्था-रिउव्वेय-यज्जुव्वेय
सामवेय-अथव्वणवेयकुसले ॥ ७. तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता नाम भारिया होत्था । ८. तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए बहस्सइदत्ते नामं दारए होत्था
अहीण-पडिपुण्ण-पंचिदियसरीरे ॥ ६. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे ॥ १. सं० पा०—पंचमस्स अज्झयणस्स उक्खेवओ। ५. पू०-वि० ०२।१०। २. ना० ११११७ ।
६. समवसरणं (क, ख, ग, घ); वि० श२।११ ३. पू०-प्रो० सू० १४ ।
सूत्राधारेण असौ पाठः स्वीकृतः । ४. पू०-वि० १।२।१०।
७६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org