________________
चउत्थं अज्झयणं (सगडे)
७६१ महियगत्तं करेइ, करेत्ता अवप्रोडयबंधणं करेइ, करेत्ता जेणेव महचंदे राया तेणेव उवागच्छइ, उवागच्छित्ता करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कटु महचंद रायं एवं वयासो-एवं खलु सामी ! सगडे दारए मम
अंतेउरंसि अवर ॥ २६. तए णं से महचंदे राया सुसेणं अमच्चं एवं वयासी--तुमं चेव णं देवाणप्पिया !
सगडस्स दारगस्स दड वत्ताह' ।। ३०. तए णं से सुसेणे अमच्चे महचंदेणं रण्णा अब्भणुण्णाए समाणे सगडं दारयं
सूदरिसणं च गणियं एएणं विहाणेणं वज्झं प्राणवेइ ॥ ३१. तं एवं खलु गोयमा ! सगडे दारए पुरा पोराणाणं 'दुचिण्णाणं दुप्पडिक्कंताणं
असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुभवमाणे
विहरइ ॥ सगडस्स आगामिभव-वण्णग-पदं ३२. सगडे णं भंते ! दारए कालगए कहिं गच्छिहिइ ? कहि उववज्जिहिइ ?
गोयमा ! सगडे णं दारए सत्तावण्णं वासाइं परमाउं पालइत्ता अज्जेव तिभागावसेसे दिवसे एगं महं अयोमयं तत्तं समजोइभूयं इत्थिपडिमं अवतासाविए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए
उववज्जिहि॥ ३३. से णं तो अणंतरं उव्वट्टित्ता रायगिहे नयरे मातंगकुलसि जमलत्ताए'
पच्चायाहिइ॥ ३४. तए णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहस्स इमं एयारूवं नामधेज्ज
करिस्संति -तं होउ णं दारए सगडे नामेणं, होउ णं दारिया सुदरिसणा
नामेणं ॥ ३५. तए णं से सगडे दारए उम्मुक्कबालभावे विण्णय-परिणयमेत्ते जोव्वणगमणप्पत्ते
भविस्सइ॥ ३६. तए णं सा सुदरिसणावि दारिया उम्मुक्कबालभावा विण्णय-परिणयमेत्ता
जोव्वणगमणप्पत्ता रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्रसरीरा भविस्सइ॥
१. स० पा०-करयल जाव एवं । २. अंतेपुरियंसि (क, घ)। ३. वर्तहिं (क, घ)। ४. सं० पा०-पोराणाणं जाव विहरइ।
५. जुगलत्ताए (घ)। ६. पयायाहिति (ग)। ७. निव्वत्तवारसगस्स (क, ख, ग, घ)। ८. ०प्पत्ते अलं भोगसमत्थे यावि (व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org