________________
७५०
विवागसुयं ३३. तए णं से अभग्गसेणे कुमारे पंचधाईपरिग्गहिए जाव' परिवड्ढइ ।। ३४. तए णं से अभग्गसेणे कुमारे उम्मुक्कबालभावे यावि होत्था। 'अट्ठ दारियानो
जाव अट्ठो दाो । उप्पि भुंजइ ।। ३५. तए णं से विजए चोरसेणावई अण्णया कयाइ कालधम्मूणा संजुत्ते ।। ३६. तए णं से अभग्गसेणे कुमारे पंचहिं चोरसएहि सद्धि संपरिवुडे रोयमाण कंदमाणे
विलवमाणे विजयस्स चोरसेणावइस्स महया इड्डीसक्कारसमुदएणं नीहरणं करेइ, करेत्ता बहूई लोइयाइं मयकिच्चाई करेइ, करेत्ता केणइ कालेणं अप्पसोए जाए
यावि होत्था ॥ ३७. तए णं ताई पंच चोरसयाई अण्णया कयाइ अभग्गसेणं कुमारं सालाडवीए
चोरपल्लीए महया-महया चोरसेणावइत्ताए अभिसिंचति ।। ३८. तए णं से अभग्गसेणे कुमारे चोरसेणावई जाए अहम्मिए जाव' महब्बलस्स
रणो अभिक्खणं-अभिक्खणं कप्पायं गिण्हइ ।। ३६. तए णं ते जाणवया पुरिसा अभग्गसेणेणं चोरसेणावइणा बहुगामघायणाहिं
ताविया समाणा अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं वयासी–एवं खलु देवाणुप्पिया ! अभग्गसेणे चोरसेणावई परिमतालस्स नयरस्स उत्तरिल्लं जणवयं बहूहि गामघाएहिं जाव निद्धणं करेमाणे विहरइ। तं सेयं खलु देवाणुप्पिया !
पुरिमताले नयरे महब्बलस्स रण्णो एयमटुं विण्णवित्तए । ४०. तए णं ते जाणवया पुरिसा एयमढे अण्णमण्णणं पडिसुणेति, पडिसुणेत्ता
महत्थं महग्ध महरिहं रायारिहं पाहुडं गिण्हंति, गिण्हित्ता जेणेव पुरिमताले
नयरे तेणेव उवागया" महब्बलस्स रण्णो तं महत्थं जाव पाहुडं उवणेति, १. वि० १।२।४६ ।
मिति, 'उप्पि भुजइ' त्ति अस्यायमर्थः२. 'अद्वदारियाओ' त्ति, अस्यायमर्थः-तए 'तए णं से अभग्गसेणे कुमारे उप्पि पासायण तस्स अभग्गसेणस्स कुमारस्स
वरगए फुट्टमाणेहि मुयगमथएहि वरतरुणिअम्मापियरो अभग्गसेणं कुमार सोहणंसि
संप उत्तेहि बत्तीसइबद्धहि नाडएहिं उवगिज्ज
माणे विउले माणुस्सए कामभोगे पच्चणुब्भवतिहिकरणणक्खत्तमुहुत्तंसि अट्टहिं दारयाहिं
माणे विहरइ' त्ति (व)। सद्धि एगदिवसेण पाणि गिहाविसु' त्ति, ३. x (क)। यावत्करणादिदं दृश्य-'तए ण तस्स ४. वि. १३१७-६ । अभग्गसेणस्स कुमारस्स अम्मापियरो इमं
५. घायावणाहिं (ख, ग, घ)। एयारूवं पीईदाणं दलयति' त्ति 'अट्ठओ ६. तासिता (क)। दामो' त्ति अष्टपरिमाणमस्येति अष्टको
७. वि० ११३।६। दायो -दान वाच्य इति शेषः, स चैवम्'अट्ठ हिरण्णकोडीओ अट्र सवण्णकोडोओ' ८. निवेयित्तए (क); निवेएत्तए (ग)। इत्यादि यावत् 'अट्ठ पेसणकारियाओ अण्णं ६. अण्णोण्णं (ग)। च विपुलधणकणगरयणमणिमोत्तियसंख- १०. उवागया जेणेव महब्बले राया तेणेव उवागया सिलप्पवालरत्तरयणमाइयं संतसारसावएज्ज' (ख, ग, घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org