SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पढम अज्झयणं (उक्खित्तणाए) २१ ४८. तए णं से अभए कुमारे" जेणेव सेणिए राया तेणेव उवागच्छइ, उवागच्छित्ता सेणियं रायं प्रोहयमणसंकप्पं जाव' झियायमाणं पासइ, पासित्ता अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था अण्णया' मम सेणिए राया एज्जमाणं पासइ, पासित्ता पाढाइ परियाणइ सक्कारेइ सम्माणेइ [इट्ठाहि कंताहि पियाहिं मणुन्नाहिं मणामाहिं अोरालाहिं वग्गूहि ? ] पालवइ संलवइ अद्धासणेणं उवनिमंतेइ मत्थयंसि अग्धाइ। इयाणि ममं सेणिए राया नो पाढाइ नो परियाणइ नो सक्कारेइ नो सम्माणेइ नो इट्टाहि कंताहिं पियाहिं मणुन्नाहिं मणामाहिं अोरालाहि वग्गूहिं पालवइ संलवइ नो अद्धासणेणं उवनिमंतेइ नो मत्थयंसि अग्घाइ', किं पि अोहयमणसंकप्पे जाव' झियायइ । तं भवियव्वं णं एत्थ कारणेणं । तं सेयं खलु ममं सेणियं रायं एयमटुं पुच्छित्तएएवं संपेहेइ, संपेहेत्ता जेणामेव सेणिए राया तेणामेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वयासी-तुब्भे णं तारो ! अण्णया ममं एज्जमाणं पासित्ता आढाह परियाणह 'सक्कारेह सम्माणेह पालवह संलवह अद्धासणेणं उवणिमंतेह मत्थयंसि अग्धायह" । इयाणि ताओ ! तुब्भे ममं नो पाढाह जाव 'नो मत्थयंसि अग्घायह'१२ कि पि अोहयमणसंकप्पा जाव झियायह । तं भवियव्वं णं तारो ! एत्थ कारणेणं । तो तुब्भे मम तायो ! एयं कारणं अगृहमाणा" असंकमाणा अनिण्हवमाणा अपच्छाएमाणा जहाभूतमवितहमसंदिद्धं एयमहूँ आइक्खह । तए णंहं तस्स कारणस्स अंतगमणं गमिस्सामि ।। सेणियस्स चिताकारणनिवेदण-पदं ४६. तए णं से सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे अभयं कुमारं एवं वयासी-एवं खलु पुत्ता ! तव चुल्लमाउयाए" धारिणीदेवीए तस्स गब्भस्स दोसु मासेसु अइक्कतेसु तइयमासे वट्टमाणे दोहलकालसमयंसि अयमेयारूवे १.४ (घ)। ८. तेणेव (घ)। २. ना० १११।३४। ६. सं० पा०-परियाणह जाव मत्थयंसि ३. अण्णया य (क); अण्णतो (घ)। १०. पू०-अस्य सूत्रस्य पूर्वभागः। ४. आसणेणं (क, ख, ग)। नोयुक्तपुनरावर्तने ११. आग्घायह आसणेणं उवनिमंतेह (क, घ)। ___ 'अद्धासणेण' पाठोस्ति, अत्रापि तथैव युज्यते। १२. नो आसणेणं उवनिमंतेह (क, ख, ग, घ)। ५. अग्घायइ (क, ख, ग)। १३. अगृहेमाणा (ख, ग, घ)। ६. ना० १११।३४। १४. तुल्ल ° (ग)। ७. जेणेव (घ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy