________________
७०२
पण्हावागरणाई एवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा, आरतमण
विरयगामधम्मे जितेंदिए बंभचेरगुत्ते॥ १०. चउत्थं-पुव्वरय-पुव्वकीलिय-पुव्वसग्गंथ'-गंथ-संथुया जे ते आवाह-विवाह
चोल्लकेसु य तिथिसु जण्णेसु उस्सवेसु य सिंगारागार-चारुवेसाहिं इत्थीहिं' हाव-भाव-पललिय - विक्खेव - विलास-सालिणीहि अणुकुलपेम्मिकाहिं सद्धि अणुभूया सयण-संपनोगा, उदुसुह-वरकुसुम-सुरभिचंदण-सुगंधिवर-वास-धूवसुहफरिस-वत्थ-भूसणगुणोववेया, रमणिज्जागोज्ज-गेज्ज'-पउरनड-नट्टक-जल्लमल्ल-मट्रिक-वेलंबग- कहग - पवग - लासग - प्राइक्खग - लंख - मंख-तुणइल्लतुंबवीणिय-तालायर-पकरणाणि य बणि महुरसर-गोत-सुस्सराइं, अण्णाणि य एवमाइयाइं तव-संजम-बंभचेर-घातोवघातियाई अणुचरमाणेण बंभचेरं न ताइं समणेण लब्भा दटुं न कहेउं नवि सुमरिउं जे। एवं पुन्वरयपुव्वकीलियविरतिसमितिजोगेण भावितो भवति अंतरप्पा,
आरयमण-विरतगामधम्मे जिइंदिए बंभचेरगुत्ते ॥ ११. पंचमगं—आहारपणीय-निद्धभोयण-विवज्जए संजते सुसाहू ववगयखीर-दहि
सप्पि-नवनीय-तेल्ल-गुल-खंड-मच्छंडिक-महु-मज्ज-मस-खज्जक-विगति-परिचत्तकयाहारे न दप्पणं न बहुसो न नितिकं न सायसूपाहिकं न खलु, तहा भोत्तव्वं जह से जायामाता य भवति, न य भवति विब्भमो भंसणा य धम्मस्स। एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा, प्रारयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते ।।
निगमण-पदं
१२. एवमिणं संवरस्स दारं सम्म संवरियं होइ सुप्पणिहितं इमेहिं पंचहि वि
___ कारणेहिं मण-वयण-काय-परिरक्खिएहिं ॥ १३. णिच्चं अामरणंतं च एस जोगो णेयव्वो धितिमता मतिमता अणासवो
अकलुसो अच्छिद्दो अपरिस्सावी" असंकिलिट्ठो सुद्धो सव्वजिणमणु ण्णाप्रो॥
१. ० संगंथ (ख, ग, घ, च)।
६. गेय (ग)। २. ४ (ख,ग,घ,च); स्त्रीभिरिति गम्यते (वृ)। ७. आहारं भुंजीतेतिशेषः (वृ) । ३. विच्छेव (क, ख, घ, च)।
८. एसो (क, ख, ग, घ)। ४. ° पेम्मकाहिं (क)।
६. णायव्वो (ख, घ)। ५. सुगध° (क, ख, ग, घ, च)।
१०. अपरिस्सादी (क) अपरिस्साती (ख,घ,च)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org