________________
नवमं यणं चउत्थं संवरदारं
उक्खेव - पदं
१. जंबू ! एत्तो य बंभचेरं उत्तम तव नियम णाण- दंसण चरित्त सम्मत्त - विजयमूलं जम-नियम - गुणप्प हाणजुत्तं हिमवंत-महंत-तेयमंतं पसत्थ - गंभीर - थिमित-मज्भं प्रज्जवसाहुजणाचरितं मोक्खमग्गं विसुद्ध - सिद्धिगति - निलयं 'सासयमव्वाबाहमपुणब्भवं पत्थं सोमं सुभं सिवमचलमक्खयकरं " जतिवर - सारक्खियं सुचरियं सुसाहिय नवरि मुणिवरेहिं महापुरिस-धीर - सूर धम्मिय - धितिमंताण य सया विसुद्ध भव्वं भव्वजणाणुचिणं' निस्संकिय निब्भयं नित्तुसं निरायासं निरुवलेवं निव्वुतिघरं नियम-निप्पकंप तवसंजममूलदलिय णेम्मं पंचमहव्वयसुरक्खियं समितिगुत्तिगुत्तं भाणवरकवाडसुकयं' ग्रज्झप्पदिण्णफलिहं संणद्धोत्थइयदुइ सुगतिपदेस गं" लोगुत्तमं च वयमिणं पउमसरतलागपालिभूयं महासगड रगतुंबभूयं महाविडिमरुक्खक्खंधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपद्धो व इंदकेतू विसुद्ध गगुणसंपिणद्धं ॥
बंभचेरमा हप्प-पदं
२. जंमि य भग्गंमि होइ सहसा सव्वं संभग्ग-मथिय- चुण्णिय - कुसल्लिय-पल्लट्ट
१. यम ( ग, घ ) 1
२. सासयमपुणब्भवं पसत्थं सोमं सुहं सिवमक्खयकरं (वृ); सासयमव्वा वामपुणब्भवं पसत्थं सोमं सुहं सिवमचल मक्खयकरं ( वृपा ) । ३. संरक्खियं ( ख ) ।
४. सुभासि ( ग ) ।
Jain Education International
५. वीर (क, ख, घ) ।
६. भव्वजणसमुच्चिणं ( क, ख ) ।
७. नीसंक ( ख ) ।
८. ० सुक्कयरक्खणं (च) ।
६. सण्णद्धवद्धोच्छइय° (च) ।
१०. ० देसगं च (क, ख, ग, घ, च) ।
६६८
For Private & Personal Use Only
www.jainelibrary.org