________________
नायाधम्मकहाओ
धारिणीए चिता-पदं ३४. तए णं सा धारिणी देवी तंसि दोहलंसि अविणिज्जमाणंसि असंपत्तदोहला
असंपुण्णदोहला असम्माणियदोहला सुक्का भुक्खा निम्मंसा ओलुग्गा अोलुग्गसरीरा पमइलदुब्बला किलंता प्रोमंथियवयण-नयणकमला पंडुइयमुही करयलमलिय व्व चंपगमाला नित्तेया दीणविवण्णवयणा जहोचिय-पुप्फ-गंध-मल्लालंकार-हारं' अणभिलसमाणी किड्डारमणकिरियं परिहावेमाणी दीणा दुम्मणा निराणंदा भूमिगयदिट्ठीया प्रोहयमणसंकप्पा' 'करतलपल्हत्थमुही अट्टज्झाणोव
गया' भियाइ ॥ पडिचारियाणं चिताकारणपुच्छा-पदं ३५. तए णं तीसे धारिणीए देवीए अंगपडिचारियायो अभितरियानो दासचेडियाओ'
धारिणि देवि अोलुग्ग झियायमाणि पासंति, पासित्ता एवं वयासी---किण्णं
तुमे देवाणुप्पिए ! अोलुग्गा अोलुग्गसरीरा जाव झियायसि ? ३६. तए णं सा धारिणी देवी ताहिं अंगपडिचारियाहिं अभितरियाहि दासचेडि
याहि य एवं वुत्ता समाणी तायो दासचेडियानो नो आढाइ नो परियाणइ०,
'अणाढायमाणी अपरियाणमाणी" तुसिणीया संचिट्ठाइ॥ ३७. तए ण तारो अंगपडिचारियायो अभितरियानो दासचेडियानो धारिणि देवि
दोच्चं पि तच्चं पि एवं वयासी-किण्णं तुमे" देवाणुप्पिए ! अोलुग्गा अोलुग्ग
सरीरा जाव" झियायसि ? ३८. तए णं सा धारिणी देवी ताहि अंगपडिचारियाहि अभितरियाहि दासचेडि
वाचनान्तरत्वेन उल्लेखः कृतः, तस्य ५. ना० १११३४ । संगतत्वमपि प्रदर्शितम् -ग्राहेंडज त्ति ६. अत्र पाठसंक्षेपकरणे सुक्खं भूक्खं निम्मस आहिंडते । अनेन चैव मुक्तव्यतिकरभाजां इति विशेषणत्रयी न विवक्षितास्ति । सामान्येन स्त्रीणां प्रशंसाद्वारेणात्मविषयेऽका- एवमग्रेपि । लमेघदोहदो धारिण्याः प्रादुरभूत् इत्युक्तम् । ७. किं नं (क); किं णं (ख); किण्हं (ग)। वाचनान्तरे तु-ओलोयमारणीओ २ आहिंडे- ८. ० चेडीहिं (ख, ग)। माणीओ २ डोहलं विणिति । तं जइ णं ६. चेडियानो (ख, ग)। अहमवि मेहेसु अब्भुग्गएसु जाव डोहलं १०. परियाणाइ (ग); परियाणेति (घ) ।
विणिज्जामि । संगतश्चायं पाठ इति (व)। ११. मारणा अपरियाणमाणा (ख, घ)। १. मल्लालकाराहारं (क, ख, ग)। १२. चिट्ठ इ (क)। २. कीडा (क, ख, घ)।
१३. तुमं (क, ग)। ३. सं. पा.-ओहयमणसंकप्पा जाव झियाइ। १४. ना० ११११३४ । ४. चेडीमो (क, ग)।
१५. परियारियाहिं (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org