________________
६८०
पहावागरणाई
बहुकाई कित्तणाणि य परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि सइंदगा न तित्ति न तुट्ठि उवलति प्रच्चंत - विपुल-लोभाभिभूतसन्ना' ।
वासहर- इसुगार - वट्टपव्वय - कुंडल- रुयगवर माणुसुत्तर- कालोदधि- 'लवण-सलिल * दहपति - रतिकर - अंजणकसेल - दहिमुहप्रोवातुप्पाय' - कंचणक- चित्त - विचित्तजमक - वरसिहरि - कूडवासी ||
मस्साणं परिग्गह-पदं
४. वक्खार - ग्रकम्मयभूमीसु, सुविभत्तभागदेसासु कम्मभूमिसु जेऽवि य नरा चाउरतचक्कवट्टी वासुदेवा बलदेवा मंडलीया इस्सरा तलवरा सेणावती इब्भा सेट्ठी रट्टिया पुरोहिया कुमारा दंडणायगा माडंबिया सत्थवाहा कोडुंबिया श्रमच्चा एए ग्रण्णे य एवमादी परिग्गहं संचिणंति प्रणतं प्रसरणं दुरंतं प्रधुवमणिच्चं प्रसासयं पावकम्मनेम्मं ग्रवकिरियव्वं विणासमूलं वहबंधपरिकिलेसबहुलं प्रणतसं किलेस करणं ते तं धण-कणग-रयण - निचयं पिंडिता' चेव लोभघत्था संसारं प्रतिवर्यति सव्वदुक्ख - संनिलयणं ।।
परिग्गहत्थं सिक्खापदं
५. परिग्गहस्सेव य अट्ठाए सिप्पसयं सिक्खए बहुजणो कलाश्रो य बावर्त्तारं सुनिपुणा लेहाइयाम्रो सउणरुयावसाणाम्रो गणियप्पहाणाश्रो, चउसट्ठि च महिलागुणे रतिजणणे, सिप्पसेवं, असि - मसि - किसी वाणिज्जं, ववहारं, प्रत्थसत्थईसत्थ-च्छरुप्पगयं, विविहाम्रो य जोगजुंजणाश्रो " य, अण्णेसु एवमादिए सु बहूसु कारणसएसु जावज्जीवं नडिज्जए", संचिणंति मंदबुद्धी || परिग्गहोणं पवित्ति-पदं
६. परिग्गहस्सेव य अट्टाए करंति पाणाण वहकरणं अलिय नियडि-साइ- संपओगे परदव्व-अभिज्जा सपरदारगमणसेवणाए प्रयास - विसूरणं कलह - भंडण - वेराणि य श्रवमाण -विमाणणाओ इच्छ- महिच्छ-प्पिवास - सतततिसिया तह - गेहि-लोभघथा प्रत्ताण - अणिग्गहिया करेंति कोहमाणमायालोभे कित्तणिज्जे ॥
Jain Education International
१. भूतसत्ता (च) ।
८. मनसंकिलेस C. पिंडता ( ख ) ।
२. इक्खुगार (ख, घ, च) ।
३. लवणसमुद्द ( क ) ।
१०. अविचयंति (ख, घ ) ।
४. दहिमुहवातुप्पा (क); ° उवातुप्पाय (च ) । ११. परिग्रहाय शिक्षत इति प्रतीतम् (वृ) ।
५. X ( क, ख, ग, घ ) |
१२. बहुवचनार्थत्वादेकवचनस्य (वृ) |
१३. x (ख, घ) ; ° अभिगमण • ( ग ) ।
६. अकिरियव्वं ( क ); अविकिरियव्वं (घ ) । ७. मनंतं परि० ( क ) ।
(क) ।
For Private & Personal Use Only
www.jainelibrary.org