________________
पण्हावागरणाई
अलियवयणस्स फलविवागपदं १५. तस्स य अलियस्स फलविवागं अयाणमाणा वडढेति महब्भयं अविस्सामवेयणं
दीहकालं बहुदुक्खसंकडं नरय-तिरिय-जोणि । तेण य अलिएण समणुबद्धा
पाइद्धा पुणब्भवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया ॥ १६. तेय दीसंतिह दुग्गगा दुरंता परव्वसा अत्थभोगपरिवज्जिया असुहिता
'फुडियच्छवी बीभच्छा विवन्ना'' खरफरुस-विरत्त-ज्झाम-झुसिरा निच्छाया लल्ल-विफल-वाया असक्कतमसक्कया अगंधा अचेयणा दुभगा अकंता काकस्सरा हीणभिण्णघोसा विहिंसा जडबहिरंधया' य मम्मणा अकंत-विकय-करणा णीया णीयजण-निसेविणो लोग-गरहणिज्जा भिच्चा असरिसजणस्स पेस्सा दुम्मेहा
लोक-वेद-अज्झप्प-समयसुतिवज्जिया नरा धम्मबुद्धि-वियला ॥ १७. अलिएण य 'ते डज्झमाणा" असंतएणं अवमाणण-पट्ठिमंस-अहिक्खेव-पिसूणभेयण
गुरु - बंधव - सयण - मित्तवक्खारणादियाइं अब्भक्खाणाई बहुविहाई पावेंति अमणोरमाइं हियय-मण-दूमकाई जावज्जीवं दुरुद्धराई अणि?खरफरुसवयणतज्जण-निब्भच्छण-दोणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता
नेव सुहं नेव निव्वइं उबलभंति अच्चंत-विपूल-दुक्खसय-संपलित्ता। १८. एसो सो अलियवयणस्स फलविवाग्रो इहलोइनो पारलोइयो अप्पसुहो
बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसो असानो वाससहस्सेहि मुच्चइ, न य अवेदयित्ता अत्थि हु मोक्खोत्ति-एवमासु नायकुलनंदणो
महप्पा जिणो उ वीरवरनामधेज्जो, कहेसी य अलिय-वयणस्स फलविवागं ॥ निगमण-पदं १६. एयं तं बितियंपि अलियवयणं लहुसगलहु-चवल-भणियं भयंकर-दुहकर
अयसकर-वेरकरगं अरतिरति-रागदोस-मणसंकिलेस-वियरणं अलिय-नियडिसादि-जोगबहुलं नीयजण-निसेवियं निस्संसं अप्पच्चयकारक परमसाहगरहणिज्जं परपीलाकारकं परमकण्हलेससहियं दुग्गतिविनिवायवडणं भवपुणब्भवकरं चिरपरिचियमणुगयं दुरंत । बितियं अधम्मदारं समत्तं ।
-त्ति बेमि ॥
१. फुडियच्छविबीभच्छविवन्ना (ख,ग,घ,च,व)। ४. तेण य डज्झमाणा (ग)। २. जडबहिरमूका (क, ख, ग, घ, च, वृपा)। ५. अणुवमाणि (वृ); अमणोरमाई (वपा)। ३. ° विकत (ख, ग, च); अकृतानि विकृतानि ६. दुद्धराइं (क) । च विरूपतयाकृतानि (वपा)।
७. संपउत्ता (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org