________________
बी अज्झयणं (बीअं आसवदार)
६५३
पच्चक्खाणमवि नत्थि, नवि अत्थि कालमच्च, अरहंता चक्कवट्टी बलदेववासुदेवा नत्थि, नेवत्थि केइ रिसयो, धम्माधम्मफलं च नवि अस्थि किचि बहुयं च थोवं' वा। तम्हा एवं विजाणिऊण जहा सुबहु-इंदियाणुकूलेसु सव्वविसएसु वट्टह । नत्थि
काइ किरिया वा अकिरिया वा- एवं भणंति नत्थिकवादिणो वामलोगवादी ।। ६. इमं पि बिइयं कुदंसणं असब्भाववाइणो पण्णवेति मूढा-संभूतो अंडकारो
लोको। सयंभुणा सयं च निम्मियो। एवं एतं अलियं, पयावइणा इस्सरेण य
कयं ति केई । एवं विण्हुमयं कसिणमेव य जगं ति केई॥ ७. एवमेके वदंति मोसं-एको पाया प्रकारको वेदको य सुकयस्स दुक्कयस्स य
करणाणि कारणाणि सव्वहा सवहिं च निच्चो य निक्कियो निग्गुणो य अणुवलेवोत्ति वि य ॥ एवमाहंसु असब्भावं-जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुक्कयं वा एयं जदिच्छाए वा, सहावेण वावि दइवतप्पभावओ वावि भवति, 'नत्थेत्थ किंचि कयकं तत्तं । लक्खण-विहाण नियती य कारिया-एवं केइ जपंति इड्डिरससातगारवपरा,
बहवे करणालसा परूवेति धम्मवीमंसएणं मोसं ।। ६. अवरे अहम्मानो रायदुटुं अब्भक्खाणं भणंति अलियं-चोरोत्ति अचोरियं
करेंतं, डामरिप्रोत्ति वि य एमेव उदासीणं, दुस्सीलोत्ति य परदारं गच्छतित्ति मइलिति सीलकलियं, अयंपि गुरुतप्पग्रोत्ति, अण्णे एवमेव भणंति उवहणता', मित्तकलत्ताई सेवंति अयंपि लुत्तधम्मो, इमो वि वीसंभघायो पावकम्मकारी अकम्मकारी अगम्मगामी, अयं दुरप्पा बहुएसु य पातगेसु जुत्तोत्ति-एवं
जपति मच्छरी भद्दके व गुण-कित्ति-नेह-परलोग-निप्पिवासा ॥ १०. एवं ते अलियवयणदच्छा परदोसुप्पायणप्पसत्ता वेढेति अक्खइय-बीएण अप्पाणं
कम्मवंधणेण मुहरी असमिक्खियप्पलावी, निक्खेवे अवहरंति परस्स अत्थंमि गढियगिद्धा, अभिजुजंति य परं असंतएहिं, लुद्धा य करेंति कूडसक्खित्तणं, असच्चा प्रत्यालियं च कन्नालियं च भोमालियं च तहा गवालियं च गरुयं भणंति अहरगतिगमणं ।।
१. थोवकं (क)। २. जाणिऊण (ख, ग, घ, च)। ३. केयि (ख, घ, च); केति (ग)। ४. अण्णो अलेवओत्ति (वृपा)। ५. नत्थि किंचि कयं तत्त (वृपा)। ६. चोरित्ति (क)।
७. तद्धतिकीर्त्यादिकमिति गम्यते (व)। ८. पावगेसु (ग, च)। ६. भणंति (क)। १०. मच्छरीया (ग)। ११. वा (ग, च)। १२. दूषणः इति गम्यम् (वृ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org