________________
तच्चो वग्गो-पढम अज्झयणं (धण्णे)
६२३ घरसमुदाणस्स भिक्खायरियाए ° अडमाणे आयंबिल' •पडिगाहेति, नो चेव णं अणायंबिलं । तं पि य संसटुं, नो चेव णं असंसटुं । तं पि य उज्झियधम्मियं, नो चेव णं अणुज्झिय-धम्मियं तं पि य जं अण्णे बहवे समण-माहण
अतिहि-किवण-वणीमगा० नावखंति । २५. तए णं से धण्णे अणगारे ताए अब्भुज्जयाए पययाए पयत्ताए पग्गहियाए एसणाए
एसमाणे जइ भत्तं लभइ तो पाणं न लभइ, अह पाणं लभइ तो भत्तं न लभइ।। २६. तए णं से धण्णे अणगारे अदीणे अविमणे अकलुसे अविसादी अपरितंत-जोगी
जयण-घडण-जोगचरित्ते अहापज्जत्तं समुदाणं पडिगाहेइ, पडिगाहेत्ता काक
दीनो नयरीनो पडिणिक्खमइ, पडिणिक्खमित्ता जहा गोयमे जाव' पडिदंसेइ ॥ २७. तए णं से धण्णे अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे
अमुच्छिए 'अगिद्धे अगढिए ° अणज्झोववण्णे बिलमिव पण्णगभूएणं अप्पाणेणं
पाहारं पाहारेइ, अाहारेत्ता संजमेणं तवसा अप्पाणं भावेमाण विहरइ॥ २८. तए णं समणे भगवं महावोरे अण्णया कयाइ कायंदीपो नयरीनो सहसंबवणामो
उज्जाणाम्रो पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ ॥ २६. तए णं से धणे अणगारे समणस्स भगवो महावीरस्स तहारूवाणं थेराणं
अंतिए सामाइयमाइयाई एक्कारस अंगाइं अहिज्जइ, अहिज्जित्ता संजमेणं
तवसा अप्पाणं भावेमाणे विहरइ ।। ३०. तए णं से धण्णे अणगारे तेणं अोरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेण
सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणभागेणं तवोकम्मेण सूक्के लुक्खे निम्मसे अद्विचम्मावणद्धे किडिकिडियाभूए किसे धमणिसतए जाए यावि होत्था । जीवंजीवेणं गच्छइ, जीवंजीवेणं चिट्ठइ, भासं भासित्ता वि गिलाइ, भासं भासमाणे गिलाइ, भासं भासिस्सामीति गिलाइ । से जहानामए कट्टसगडिया इ वा पत्तसगडिया इ वा पत्त-तिल-भंडगसगडिया इ वा एरंडकट्ठसगडिया इ वा, इंगालसगडिया इ वा उण्हे दिण्णा सुक्का समाणी ससदं गच्छइ, ससदं चिट्ठइ, एवामेव धण्णे अणगारे ससई गच्छइ, ससदं चिट्ठइ, उवचिए तवेणं, अवचिए मंस-सोणिएणं, हुयासणे विव भासरासिपडिच्छण्णे तवेणं, तेएणं, तव-तेयसिरीए अतीव-अतीव उवसोभेमाणेउवसोभेमाणे • चिट्ठइ॥
१. सं०५।०-पायंबिलं नो अणायंबिलं जाव
नावखंति। २. X (घ)। ३. अह (क)।
४. तहा (ख, ग) । भ० २।११० । ५. सं० पा०--अमुच्छिए जाव अणज्झोववण्णे । ६. सं० पा०-उरालेणं जहा खंदओ जाव
सुहय चिट्ठइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org