________________
५०२
उवासगदसाओ
४६. आप
के' णं देवाणुप्पिया ! महाधम्मकही ? समणे भगवं महावीरे महाधम्मकही। से केणटेणं देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महाधम्मकही ? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणे उम्मग्गपडिवण्णे सप्पहविप्पणद्वे मिच्छत्तबलाभिभूए अट्ठविहकम्मतमपडल-पडोच्छण्णे बहूहि अद्वेहि य' 'हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट-पसिण वागरणेहि य चाउरंतानो संसारकंतारामो साहत्थि नित्थारेइ। से तेणटेणं देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महाधम्मकही। प्रागए णं देवाणुप्पिया ! इहं महानिज्जामए ? के णं देवाणुप्पिया ! महानिज्जामए ? समणे भगवं महावीरे महानिज्जामए। से केण?ण' 'देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महानिज्जामए? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे 'खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे ° विलुप्पमाणे बुड्डमाणे निबुड्डमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्थि संपावेइ। से तेण?णं देवाणुप्पिया ! एवं वुच्चइ-समणे
भगवं महावीरे महानिज्जामए ॥ विवाद-पट्रवणा-पसिण-पदं ५०. तए णं से सद्दालपुत्ते समणोवासए गोसाल मंखलिपुत्तं एवं वयासी-तुब्भे' णं
देवाणुप्पिया ! इयच्छेया इयदच्छा इयपट्ठा" इयनिउणा इयनयवादी इयउवएसलद्धा" इयविण्णाणपत्ता। पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं समणेणं भगवया महावीरेणं सद्धि विवादं करेत्तए ?
नो इण? समढ़े। १. से के (क, ख, ग, घ)।
८. धम्ममतीते (क, ग)। २. पडल (क)।
६. तुब्भं (ग)। ३. सं० पा०-अट्रेहि य जाव वागरणेहि। १०. इयच्छेयाओ (ख)। ४. से के (क, ख, घ)।।
११. इयपत्तट्ठा (वृपा)। ५. सं० पा०–केणटेणं एवं ।
१२. अस्यानन्तरं वृतौ 'इयमेधाविणो' अस्य ६. सं० पा०–विणस्समाणे जाव विलुप्पमाणे। पाठान्तरस्य उल्लेखोस्ति । ७. उप्पिमाणे (क)।
१३. णं भंते ! (क, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org