________________
सत्तमं अज्झयणं (सद्दालपुत्ते)
४६६ अग्गिमित्ताए गिहिधम्म-पडिवत्ति-पदं ३७. तए णं सा अग्गिमित्ता भारिया समणस्स भगवनो महावीरस्स अंतिए धम्म
सोच्चा निसम्म हट्टतुटु' चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया उढाए उद्वेइ, उद्वेत्ता ° समणं भगवं महावीरं तिक्खुत्तो
आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-सदहामि णं भंते ! निग्गंथं पावयणं', 'पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएमि णं भंते ! निग्गंथं पावयणं, अब्भटेमि णं भंते ! निग्गंथं पावयणं । एवमेयं भंते ! तहमेयं भंते । अवितहमेयं भंते ! असंदिद्धमेय भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेयं भंते ! से ° जहेयं तुब्भे वदह । जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा' 'राइण्णा खत्तिया मारणा भडा जोहा पसत्थारो मल्लई लेच्छई अण्ण य बहवे राईसरतलवर-माडंबिय-कोडुबिय-इब्भ-सेट्ठि-सेणावइ-सत्थवाहप्पभिइया मुंडा भवित्ता अगाराम्रो अणगारियं° पव्वइया. नो खलु अहं तहा संचाएमि देवाणुप्पियाणं अंतिए मुंडा भवित्ता अगाराओ अणगारियं पव्व इत्तए° । अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं-दुवालसविहं गिहिधम्म पडिवज्जिस्सामि।
अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ॥ ३८. तए णं सा अग्गिमित्ता भारिया समणस्स भगवनो महावीरस्स अंतिए
पंचाणुव्वइयं सत्तसिक्खावइयं-दुवालसविहं गिहिधम्म पडिवज्जइ,पडिज्जित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता तमेव धम्मियं
जाणप्पवरं दुरुहइ, दुरुहित्ता जामेव दिसं पाउन्भूया, तामेव दिसं पडिगया । भगवो जणवयविहार-पदं ३६. तए णं समणे भगवं महावीरे अण्णदा कदाइ पोलासपुरानो नगराओ
सहस्संबवणाओ उज्जाणाप्रो पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणवय
विहारं विहरइ ।। सद्दालपुत्तस्स समणोवासग-चरिया-पदं ४०. तए णं से सद्दालपुत्ते समणोवासए जाए-अभिगयजीवाजीवे' जाव' 'समणे
१. सं० पा०-हट्टतुट्ठा समणं । २. सं० पा०-पावयणं जाव जहेयं । ३. सं० पा०-भोगा जाव पव्वइया। ४. सं० पा०-भवित्ता जाव अहं ।
५. पडिवज्जामि (क, ख, ग, घ)। ६. सं० पा.-अभिगयजीवाजीवे जाव विहरइ। ७. उवा० ११५५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org