________________
सत्तमं अज्झयणं (सद्दालपुत्ते)
४६७ हरिसवस-विसप्पमाणहियए उट्ठाए उठेइ, उद्वेत्ता समणं भगवं महावीर तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-सद्दहामि णं भंते ! निग्गंथं पावयणं, पत्तियामि णं भंते ! निग्गंथ पावयणं, रोएमि णं भंते ! निग्गंथं पावयणं, अब्भुटेमि णं भंते ! निग्गंथं पावयणं । एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेयं भंते ! से जहेयं तुब्भे वदह । जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर-तलवर-माडंबिय-कोडुबिय-इब्भ-से ट्ठि-सेणावइ-सत्थवाहप्पभिइया मुंडा भवित्ता अगारामो अणगारियं पव्वइया, नो खलु अहं तहा संचाएमि मुंडे भवित्ता अगारापो अणगारिय पव्वइत्तए । अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्म पडिवज्जिस्सामि।
अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ॥ ३१. तए णं से सद्दालपुत्ते समणस्स भगवो महावीरस्स अंतिए' पंचाणुव्वइयं
सत्तसिक्खावइयं-दुवालसविहं सावगधम्म पडिवज्जइ, पडिवज्जित्ता समणं भगवं महावीरं वंदइ णमसइ, वदित्ता णमसित्ता जणव पोलासपरे नयरे', जेणेव सए गिहे, जेणेव अग्गिमित्ता भारिया, तेणेव उवागच्छइ, उवागच्छित्ता अग्गिमित्तं भारियं एवं वयासी-एवं खलु देवाणुप्पिए' ! 'मए समणस्स भगवनो महावीरस्स अंतिए धम्मे निसंते । से वि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए ° । तं गच्छाहि णं तुमं समणं भगवं महावीरं वंदाहि •णमंसाहि सक्कारेहि सम्माणेहि कल्लाणं मंगलं देवयं चेइयं • पज्जुवासाहि, समणस्स भगवो महावी रस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं-दुवालसविहं
गिहिधम्म पडिवज्जाहि ॥ ३२. तए णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोवासगस्स तह त्ति एयमटुं
विणएणं पडिसुणेइ॥
हिरण्णकोडी निहाणपउत्ता एगा हिरण्णकोडी ३. सं० पा०-देवाणुप्पिए समणे भगवं महावीरे वड्डिषउत्ता एगा हिरण्णकोडी पवित्थरपउत्ता जाव समोसढे तं । अस्य पाठस्य पतिः
एगे वए दसगोसाहस्सिएणं जाव समणं । प्रथमाध्ययनस्य ४५ सूत्रेण जायते । तत्र १. पू०-उवा० १।२४-४५ ।
'समणे भगवं महावीरे जाव समोसढे' एता२. नयरे तेणेव उवागच्छइ, उवागच्छित्ता पोला- दृशः पाठो नास्ति । संभवतः पाठस्य संक्षेपी
सपुरं नयरं मझमझेणं (क, ख, ग, घ); करणे किंचित् परिवर्तनं जातम् । प्रथमाध्ययनस्य ४५ सूत्रानुसारेण असौ पाठः ४. सं० पा०-वंदाहि जाव पज्जुवासाहि । अनावश्यकः प्रतिभाति । नास्यार्थसंगतिरपि ५. गिधिधम्म (ग)। विद्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org