________________
पदं ८, रोगाय के वि असण्णहि पदं ε, उवगरणधारणविहि- पदं १०, समणस्स सरूवनिरूवण - पद ११, अपरिग्गहस्स पंचभावणा-पदं १३, निगमण-प १६, परिसेसो ।
बीयं अज्झणं
पढमं अभयणं
पृ० ७१७ ७३१ उक्खेव-पदं १, मियापुत्तवण्णग पदं ६, गोयमस्स जाइअधपुरिसविसए पुच्छा-पदं १६, भगवया मियापुत्तरूव निरूवण - पदं २६, गोयमस्स मियापुत्तदंसण-पदं २७, गोयमेण मियापुत्तस्स पुन्वभवपुच्छा-पदं ४१, मियापुत्तस्स एक्काइभव वण्णग पदं ४३, मियापुत्तस्य वत्तमाणभव-वण्णग-पदं ५८, मियापुत्तस्स आगामिभव-वण्णग-पदं ७०, निक्खेव पदं ७१ ।
तइयं अज्झयणं
५३
सू० १-७४
पृ० ७३२-७४३ उक्खेव - पदं १, गोयमेण उज्झियस्स पुव्वभवपुच्छा - पदं १२, उज्झियस्स गोत्तासभव-वण्णगपदं १७, उज्झियस्स वत्तमाणभव-वण्णग-पदं ४३, उज्झियस्स आगामिभव-वण्णग-पदं ६६, निक्खेव पदं ७४ ।
विवागस्यं पढमो सुक्कंधो
सू० १-७१
सू० १-६६
उaha - पदं १, गोयमेण अभग्ग सेणस्स पुव्वभवपुच्छा-पदं १३, aura-पदं १७, अभग्ग सेणस्स वत्तमाणभव-वण्णग- पदं २३, वण्णग- पद ६५, निक्खेव पदं ६६ ।
चउत्थं अभयणं
छट्ठ अज्झणं
Jain Education International
सू०१-४०
पृ० ७५७ से ७६२ उक्खेव - पदं १, सगडस्स पुव्वभवपुच्छा-पदं १२, सगस्स छन्नियभव - वण्णग- पदं १३, सगडस्स वत्तमाणभव वण्णग-पदं १८, सगडस्स आगमिभव-वण्णग-पदं ३२,
निक्खेव पदं ४० ।
पंचमं अभयणं
सू० १-३०
पृ० ७६३ से ७६६ उक्खेव पदं १ गोयमेण बहस्सइदत्तस्स पुव्वभवपुच्छा-पदं १०, बहस्सइदत्तस्स महेसरदत्तभव-वण्णग-पदं ११, बहस्सइदत्तस्स वत्तमाणभव वण्णग-पदं १७, बहस्सइदत्तस्स अगमिभव-वण्णग- पदं २६, निक्खेव पदं ३० ।
प० ७४५ से ७५६
अभग्ग सेणस्स निन्नयभवअभग्गसेणस्स आगामिभव
For Private & Personal Use Only
•
सू० १-३८
पृ० ७६७-७७३
उक्खेव - पदं १, गोयमेण नंदिवद्वणस्स पुव्वभवपुच्छा-पदं ७, नंदिवर्द्धणस्स दुज्जोहणभव
वण्णग पदं C नंदिवद्वणस्स वत्तमाणभव-वण्णग-पदं २५. नंदिवद्धणस्स आगामिभब - aura - पदं ३७. निक्खेव पदं ३८ ।
www.jainelibrary.org