________________
४७६
उवासगदसाओ
तए णं से पुरिसे ममं अभीयं जाव' पासइ, पासित्ता ममं दोच्चं पि तच्चं पि एवं वयासी-हंभो ! चुल्लसयगा ! समणोवासया ! जाव' जइ णं तुम अज्ज सीलाई वयाइं वेरमणाइं पच्चक्खाणाइं पोसहोववासाइं न छड्डेसि न भंजेसि, तो जाव तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाग्रो ववरोविज्जसि ।। तए णं अहं तेणं पुरिसेणं दोच्चं पि तच्चं पि एवं वृत्ते समाणे अभीए जाव' विहरामि। तए णं से पुरिसे ममं अभीयं जाव पासइ, पासित्ता प्रासुरत्ते रुटे कुविए चंडिक्किए मिसिमिसीयमाणे ममं जेट्टपुत्तं गिहारो नीणेइ, नीणेत्ता मम अग्गयो घाएइ, घाएत्ता सत्त मंससोल्ले करेइ, करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेइ, अद्दहेत्ता ममं गायं मंसेण य सोणिएण य आइंचइ । तए ण अहं तं उज्जलं जाव' वेयणं सम्म सहामि खमामि तितिक्खामि अहियासेमि। एवं मज्झिमं पुत्तं जाव' वेयणं सम्म सहामि खमामि तितिक्खामि अहियासेमि। एवं कणीयसं पुत्तं जाव वेयणं सम्मं सहामि खमामि तितिक्खामि अहियासेमि । तए णं से पुरिसे ममं अभीयं जाव' पासइ, पासित्ता ममं चउत्थं पि एवं वयासी-हंभो ! चुल्लसयगा ! समणोवासया ! जाव' जइ णं तुमं अज्ज सीलाई वयाई वेरमणाइं पच्चक्खाणाइं पोसहोववासाइं न छड्डेसि न भंजेसि, तो ते अहं अज्ज जाप्रो इमानो छ हिरण्णकोडीअो निहाणपउत्तानो, छ हिरण्णकोडीओ वड्डिपउत्ताओ, छ हिरण्णकोडीनो पवित्थरपउत्तानो, तानो सानो गिहाम्रो नीणेमि, नीणेत्ता पालभियाए नयरीए सिंघाडग-तिय-चउक्क-चच्चरचउम्मुह-महापहपहेसु सव्वनो समंता विप्पइरामि, जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियानो ववरोविज्जसि । तए णं अहं तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरामि । तए णं से पुरिसे ममं अभीयं जाव" पासइ, पासित्ता दोच्चं पि तच्चं पि ममं एवं वयासी-हंभो ! चुल्लसयगा ! समणोवासया ! जाव जइ णं तुम अज्ज सीलाई वयाई वेरमणाइं पच्चक्खाणाइं पोसहोववासाइं न छड्डेसि न भंजेसि, तो जाव तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियानो ववरोविज्जसि।
१. उवा० २।२४। २. उवा० २।२२। ३. उवा० २।२३। ४. उवा० २।२४ । ५. उवा० २।२७ । ६. उवा० ५।२७-३२।
७. उवा० ५॥३३-३८ । ८. उवा० २।२४ । ९. उवा० २।२२। १०. उवा० २।२३ । ११. उवा० २।२४ । १२. उवा० २।२२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org