________________
पंचमं अज्झयणं (चुल्लसयए)
४७१
कामया ! धम्मकंखिया ! पुण्णकंखिया ! सग्गकंखिया ! मोक्खकंखिया ! धम्मपिवासिया ! पुण्णपिवासिया ! सग्गपिवासिया ! मोक्खपिवासिया ! नो खलु कप्पइ तव देवाणुप्पिया ! सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई चालित्तए वा खोभित्तइ वा खंडित्तए वा भंजित्तए वा उज्झितए वा परिच्चइत्तएवा, तं जइ णं तुमं श्रज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो ते [ श्रहं ? ] ग्रज्ज जेट्ठपुत्तं सागिहाम्रो नोमि', 'नीणेत्ता तव अग्गओ घाएमि, घाएत्ता सत्त मंससोल्ले करेमि, करेत्ता प्रादाणभरियंसि कडाहयंसि ग्रहेमि, ग्रहेत्ता तव गायं मंसेण यसोणिण य आइंचामि, जहा णं तुमं ग्रट्ट दुहट्ट - वसट्टे प्रकाले चेव जीवि - या ववरोविज्जसि ॥
तत्
२२. तए णं से चुल्लसयए समणोवासए तेणं देवेणं एवं वृत्तं समाणे अभी खुभि चलिए असंभंते तुसिणीए धम्मज्भाणोवगए विहरइ ॥ २३. तए णं से देवे चुल्लसयगं समणोवासयं अभीयं अतत्थं अणुव्विग्गं प्रखुभियं अचलियं असंभतं तुसिणीयं धम्मज्भाणोवगयं विहरमाणं पासइ, पासित्ता दोच्च पि तच्च पि चुल्लसययं समणोवासयं एवं वयासी – हंभो ! चुल्लसयगा ! समणोवासया ! जाव' जइ णं तुमं ग्रज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो ते ग्रहं प्रज्ज जेट्ठपुत्तं साम्र गिहाम्रो नीमि, नीणेत्ता तव अग्गओ घाएमि, घाएत्ता सत्त मंससोल्ले करेमि, करेत्ता आदाणभरियंसि कडाहसि हेमि, अहेत्ता तव गायं मंसेण य सोणिय ग्राइंचामि, जहा गं तुमं ग्रट्ट दुहट्ट-वसट्टे अकाले चेव जीवियानो ववरोविज्जसि ||
२४. तए णं से चुल्लसयए समणोवासए तेणं देवेणं दोच्चं पि तच्च पि एवं वृत्ते समाणे अभीए जाव' विहरइ ॥
२५. तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव' पासइ, पासित्ता ग्रासुरत्ते रुट्ठे कुवि चंडिfear मिसिमिसीयमाणे चुल्लसयगस्स समणोवासयस्स जेट्ठपुत्तं गिहाम्रो नीणेइ, नीणेत्ता अग्गो घाएइ, घाएत्ता सत्त मंससोल्ले करेइ, करेत्ता आदाणभरियंसि कडाहयसि अहेर, अहेत्ता चुल्लसयगस्स समणोवासयस्स गायं मंसेण य सोणिएण य आइंचइ ||
२६. तए णं से चुल्लसयए समणोवासए तं उज्जलं विउलं कक्कसं पगाढं चंडं दुक्खं दुरहियासं वेयणं सम्मं सहइ खमइ तितिक्खइ ग्रहियासेइ ||
१. सं० पा० - नीणेमि, एवं जहा चुलणीपियं,
नवरं एक्क्के सत्त मंनसोल्लया जाव कणीयसं जाव आइंचामि ।
Jain Education International
२. उवा० २।२२ ।
३. उवा० २।२३ ।
४. उवा० २।२४ ।
For Private & Personal Use Only
www.jainelibrary.org