________________
४६४
उवासगदसाओ अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-अहो णं इमे पुरिसे अणारिए प्रणारियबुद्धी प्रणारियाई पावाइं कम्माइं समाचरति, जे ण ममं जेटुं पुत्तं सानो गिहारो नीणेइ, नीणेत्ता मम अग्गो घाएइ, घाएत्ता पंच मंससोल्ले करेइ, करेत्ता आदाणरियसि कडाहयं स अद्दहेइ, अइहेत्ता ममं गायं मंसेण य सोणिएण य पाइंचइ, जेणं मम मज्झिम पत्तं साम्रो गिहायो नीणेइ, नीणेत्ता मम अग्गो घाएइ, घाएत्ता पंच मंससोल्ले करेइ, करेत्ता आदाणभरियसि कडाहयंसि अद्दहेइ, अहहेत्ता ममं गायं मसेण य सोणिएण य आइंचइ, जे णं ममं कणीयसं पुत्तं साम्रो गिहायो नीणेइ, नीणेत्ता मम अग्गो घाएइ, घाएत्ता पंच मंससोल्ले करेइ,करेत्ता प्रादाणभरियंसि कडाहयंसि अद्दहेइ, अहहेत्ता ममं गायं मंसेण य सोणिएण य आइचइ, जे वि य इमे सोलस रोगायंका, ते वि य इच्छइ मम सरीरंसि पक्खिवित्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तए त्ति कटु उद्धाविए, से वि य आगासे उप्पइए, मए वि य खंभे
प्रासाइए, महया-महया सद्देणं कोलाहले कए । पायच्छित्त-पदं ४५. तए णं सा धन्ना भारिया सुरादेवं समणोवासयं एवं वयासो-नो खलु केइ
पुरिसे तव जेट्टपुत्तं सानो गिहारो नीणेइ, नीणेत्ता तव अग्गो घाएइ, नो खलु केइ पुरिसे तव मज्झिमं पुत्तं साप्रो गिहानो नीणेइ, नीणेत्ता तव अग्गओ घाएइ, नो खलु केइ पुरिसे तव कणीयसं पुत्त सानो गिहारो नीणेइ, नीणेत्ता तव अग्गयो घाएइ°, नो खलु देवाणुप्पिया ! तुब्भं के वि पुरिसे सरीरंसि जमगसमगं सोलस रोगायंके पक्खिवइ, एस णं के वि पुरिसे तुब्भं उवसग्गं करेइ', 'एस णं तुमे विदरिसण दिटे । तं णं तुम इयाणि भग्गवए भग्गनियमे भग्गपोसहे विहरसि । तं गं तुमं पिया ! एयस्स ठाणस्स पालोएहि पडिक्कमाहि निंदाहि गरिहाहि विउट्टाहि विसोहेहि अकरणयाए अब्भुट्ठाहि अहारिहं
पायच्छित्तं तवोकम्म पडिवज्जाहि ॥ ४६. तए णं से सुरादेवे समणोवासए धन्नाए भारियाए तह त्ति एयमटुं विणएणं
पडिसुणेइ, पडिसुणेत्ता तस्स ठाणस्स पालोएइ पडिक्कमइ निदइ गरिहइ विउट्टइ विसोहेइ अकरणयाए अब्भुटेइ अहारिहं पायच्छित्तं तवोकम्म पडिवज्जइ ।।
१. यद्यपि 'तुम्भे, तूभं' इत्यादिबहवचनान्ता: २. सरीरगंसि (क)।
प्रयोगा व्याकरणे दृश्यन्ते, तथापि प्रस्तुतागमे ३. सं० पा० -- करेइ । सेसं जहा चुलणीपियस्स एकवचनान्ता अपि प्रयुक्ताः सन्ति । महाशत- तहा भद्दा भणइ। एवं सेसं जहा चुलणीकाध्ययने २७ सूत्रे 'तुब्भं, तुमं, विहरसि' एते पियस्स निरवसेसं जाव सोहम्मे । प्रयोगाः एकस्मिन्नेव प्रसङ्ग प्राप्ताः सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org