________________
४६२
उवासगदसाओ
भरियं सि कडाहयंसि अद्दहेइ, अहहेत्ता ममं गायं मंसेण य सोणिएण य आइंचइ, जे णं ममं मज्झिमं पुत्तं सानो गिहाओ नीणेइ, नीणेत्ता मम अग्गो घाएइ, घाएत्ता पंच मंससोल्ले करेइ, करेत्ता आदाणभरियसि कडाहयंसि अद्दहेइ, अहहेत्ता ममं गायं मसेण य सोणिएण य पाइंचइ, जे णं मम कणीयसं पुत्तं सानो गिहाम्रो नीणेइ, नीणेत्ता मम अग्गना घाएइ, घाएत्ता पंच मससोल्ले करेइ, करेत्ता आदाणभरियंसि कडाहयंसि अद्दहइ, अद्दहेत्ता मम गायं मसेण य सोणिएण य° आइंचइ, जे वि य इमे सोलस रोगायंका, ते वि य इच्छइ मम सरीरंसि' पक्खिवित्तए, तं सेयं खलु ममं एयं पुरिसं गिण्हित्तए ति कट्ट उद्धाविए, से वि य आगासे उप्पइए, तेण य खभे आसाइए, महया-महया
सद्देणं कोलाहले कए॥ धन्नाए पसिण-पदं ४३. तए णं सा धन्ना भारिया कोलाहलसई सोच्चा निसम्म जेणेव सुरादेवे
समणोवासए, तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी--किण्णं'
देवाणु प्पिया ! तुब्भे णं महया-महया सद्देणं कोलाहले कए ? सुरादेवस्स उत्तर-पदं ४४. तए णं से सुरादेवे समणोवासए धन्नं भारियं एवं वयासी-एवं खलु
देवाणुप्पिए ! न याणामि के वि पुरिसे' °ासुरत्ते रुटे कुविए चंडिक्कए मिसिमिसीयमाणे एगं महं नीलुप्पल-गवलगुलिय-अयसिकुसुमप्पगासं खुरधारं असि गहाय ममं एवं वयासी-हंभो ! सुरादेवा ! समणोवासया ! जाव जइ णं तुम अज्ज सीलाइं वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो ते अहं अज्ज जेट्टपुत्तं सानो गिहारो नीणे मि, नीणेत्ता तव अग्गओ घाएमि, घाएत्ता पंच मंससोल्ले करेमि, करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेमि, अद्दहेत्ता तव गायं मसेण य सोणिएण य आइंचामि, जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाग्रो ववरोविज्जसि । तए णं ग्रह तेणं पुरिसेणं एवं वुत्ते समाणे अभीए जाव' विहरामि । तए णं से पुरिसे ममं अभीयं जाव' पासइ, पासिता ममं दोच्चं पि तच्चं पि
१. सरीरगंसि (क)।
४. सं० पा०-पूरिसे तहेव कहेइ जहा चूलणी२. कोलाहलं (क, ख, ग, घ); ३४३ सूत्रे पिया धन्ना वि पडिभणइ जाव कणीयसं। 'कोलाहलसई' इति पाठो विद्यते । अत्रापि ५. उवा० २।२२ । तथैव युज्यते । आदर्शषु संक्षिप्तलेखने ६. उवा० २।२३ । 'कोलाहलं' पाठो जातः इति प्रतीयते । ७. उवा० २।२४ । ३. किण्णं तुमं (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org