________________
चउत्थं अज्झयणं (सुरादेवे)
४५७ कंबल-पायपुंछणेणं प्रोसह-भेसज्जेणं पाडिहारिएण य पीढ-प.लग-सेज्जा
संथारएणं पडिलाभेमाणी विहरइ ।। सुरादेवस्स धम्मजागरिया-पदं १८. तए णं तस्स सुरादेवस्स समणोवासगस्स उच्चावएहिं सील-व्वय-गुण-वेरमण
पच्चक्खाण-पोसहोववासेहि अप्पाणं भावेमाणस्स चोद्दस संवच्छ राई वीइक्कंताई । पण्णरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अण्णदा कदाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु अहं वाणारसीए नयरीए बहणं जाव' यापुच्छणिज्जे पडिपूच्छणिज्जे, सयस्स वि य णं कुडंबस्स मेढी जाव' सव्वकज्जवड्डावए, तं एतेणं वक्खेवेणं अहं नो संचाएमि समणस्स भगवनो
महावीरस्स अंतियं धम्मपण्णत्ति उवसंपज्जित्ता णं विहरित्तए । १६. तए णं सुरादेवे समणोवासए जेट्टपुत्तं मित्त-नाइ-नियग-सयण-संबंधि-परिजणं
च पापुच्छइ, आपुच्छित्ता सयानो गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता वाणारसि नरि मज्झमज्झणं निग्गच्छइ, निग्गच्छित्ता जेणेव पोसहसाला, तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं पमज्जइ, पमज्जित्ता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहित्ता दब्भसंथारयं संथरेइ, संथरेत्ता दब्भसंथारयं दुरुहइ, दुरुहित्ता पोसहसालाए पोसहिए बंभयारी उम्मुक्कमणिसुवण्णे ववगयमालावण्णगविलेवणे निक्खित्तसत्थमुसले एगे अबीए दब्भसंथारोवगए °
समणस्स भगवग्रो महावीरस्स अंतियं धम्मपण्णत्ति उवसंपज्जित्ता णं विहरइ ।। सरादेवस्स देव-कय-उवसग्ग-पदं २०. तए णं तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे
___ अंतियं पाउब्भवित्था ।। जेट्टपुत्त २१. तए णं से देवे एगं महं नीलुप्पल- गवलगुलिय-अयसिकुसुमप्पगासं खुरधारं °
असि गहाय' सुरादेवं समणोवासयं एवं वयासी-हंभो ! सुरादेवा ! समणोवासया ! अप्पत्थियपत्थिया'! दुरंत-पंत-लक्खणा ! हीणपुण्णचाउद्दसिया !
१. उवा० १६१३ ।
लिखितः पाठोतिरिक्तो विद्यते-'जेणेव पोसह२. उवा० १११३ ।
साला जेणेव कामदेवे समणोवासए, तेणेव ३. पू०-उवा० ११५७-५६ ।
उवागच्छइ, उवागच्छित्ता प्रासुरत्ते रु? कुविए ४. सं० पा०-नीलुप्पल जाव असि ।
चंडिक्किए मिसिमिसीयमाणे कामदेवं' । ५. द्वितीयाध्ययनस्य द्वाविंशतितमे सूत्रे निम्न- ६. पत्थिया ४ (क, ख, ग, घ)।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International