________________
४५२
उवासगदसाओ
निदइ गरिहइ विउट्टइ विसोहेइ अकरणयाए अब्भुटेइ अहारिहं पायच्छित्तं
तवोकम्म° पडिवज्जइ ।। चुलणीपियस्स उवासगपडिमा-पदं ४७. तए णं से चुलणीपिता समणोवासए पढम उवासगपडिम उवसंपज्जित्ता णं
विहरइ ॥ ४८. "तए णं से चुलणीपिता समणोवासए पढम उवासगपडिमं अहासुत्तं महाकप्पं
अहामग्गं अहातच्चं सम्म काएणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ पाराहेइ। ४६. तए णं से चलणीपिता समणोवासए दोच्चं उवासगपडिम, एवं तच्चं, चउत्थं,
पंचमं, छटुं, सत्तम, अट्ठमं, नवमं, दसमं एक्कारसमं उवासगपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्म काएणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ
आराहेइ° ॥ ५०. तए णं से चुलणीपिता समणोवासए तेणं' अोरालेणं' विउलेणं पयत्तेणं
पग्गहिएणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे अट्ठिचम्मावणद्धे किडिकिडियाभूए
किसे धमणिसंतए जाए । चुलणोपियस्स अणसण-पदं ५१. तए णं तस्स चुलणोपियस्स समणोवासगस्स अण्णदा कदाइ पुव्वरत्तावरत्तकाल
समयंसि धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - एवं खलु अहं इमेणं एयारूवेणं अोरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के लुक्खे निम्मसे अट्ठिचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाए । तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कार-परक्कमे सद्धा-धिइ-संवेगे, तं जावता मे अत्थि उट्टाणे कम्मे बले वीरिए पुरिसक्कार-परक्कमे सद्धा-धिइ-संवेगे, जाव य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ, तावता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव उद्रियम्मि सरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते अपच्छिममारणंतियसंलेहणा-झूसणा-झूसियस्स भत्तपाण-पडियाइक्खियस्स, कालं अणवकंखमाणस्स विहरित्तए-एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा
१. सं० पा०---पढम उवासगपडिमं अहासुत्तं ४ ३. सं० पा.-उरालेणं जहा कामदेवे जाव जहा आणंदो जाव एक्कारस वि।
सोहम्मे। २. अस्य स्थाने १।६४ सूत्रे 'इमेणं एयारूवेणं' ४. उवा० ११५७ ।
पाठो विद्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org