________________
૪૪૨
इयं अभय (चुलणीपिता)
ति कट्टु उद्धाविए', से वि य आगासे उप्पइए, तेण च खंभे प्रसाइए, महया - महया सद्देणं कोलाहले कए ।
भद्दाए पसिण-पदं
४३. तए णं सा भद्दा सत्यवाही तं कोलाहलसद्दं सोच्चा निसम्म जेणेव चुलणीपिया समणोवास, तेणेव उवागच्छइ', उवागच्छित्ता चुलणीपियं समणोवासयं एवं वयासी - कण्णं पुत्ता ! तुमं महया - महया सद्देणं कोलाहले कए ? चुलणीपियस्स उत्तर-पदं
४४. तए ण से चुलणीपिया समणोवासए अम्मयं भदं सत्थवाहिं एवं वयासी - एवं खलु अम्मो ! न याणामि के वि पुरिसे ग्रासुरते रुट्ठे कुविए चंडिक्किए मिसिमिसीयमाणे एवं महं नीलुप्पल - गवलगुलिय-अयसिकुसुमप्पगासं खुरधारं असं गाय ममं एवं वयासी - हंभो ! चुलणीपिया ! समणोवासया' ! जाव' जइ गं तुम' अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाईन छड्डेसि न भंजेसि, तो ते ग्रहं अज्ज जेट्ठपुत्तं साम्रो गिहाम्रो नीणेमि, नीत्ता तव अग्गो घाएमि, घाएत्ता तो मंससोल्ले करोमि, करेत्ता प्रादाणभरियंस का हेमि, श्रहेत्ता तव गायं मंसेण य सोणिएण य आईचामि जहा गं तुमं - दुहट्ट - वसट्टे प्रकाले चेव जीवियाओ ववरोविज्जसि । तणं ग्रहं ते पुरिसेणं एवं वृत्ते समाणे प्रभीए जाव विहरामि । तए णं से पुरिसे ममं अभीयं जाव" पासइ, पासित्ता ममं दोच्चं पि तच्चं पि एवं वयासी हंभो ! चुलणीपिया ! समणोवासयार ! "जाव" जइ णं तुमं प्रज्ज सीलाई क्याई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न जे, तो जाट्ट-दुहट्ट - वसट्टे अकाले चेव जीविया ववरोविज्जसि ।
१. उट्ठाइए ( ख ); उट्ठाएइते (घ) ; डा० ए० एफ रुडोल्फ होरनल संपादिते पुस्तके प्रस्तुतसूत्रे 'उट्ठाइए' इति पाठ: स्वीकृतोऽस्ति, लिपितिभ्रमकारणेन बहुषु आदर्शेषु मुद्रित पुस्तकेषु च 'उद्धा' स्थाने 'उट्ठा' एव लभ्यते । अग्रे 'भग्गव' इति पाठस्य व्याख्यायां वृत्तिकारेणापि 'उद्भावनात्' इति उल्लिखतमस्ति ।
२. य (घ) ।
३. उवागते (क) ।
४. सुरुते ( ग, घ ) ।
५. सं० पा० - नीलुप्पल जाव असि ।
Jain Education International
o
६. समणोवासया अपत्थिय पत्थिया ! ४ ( क ) ।
७. उवा० २।२२ ।
८. सं० पा० - तुमं जाव वत्ररोविज्जसि ।
६.
देवेणं (क, ख, ग, घ ); अस्मिन् सूत्रे सर्वत्र । १०. उवा० २।२३ ।
११.
उवा० २।२४ ।
१२.
स० पा० - समणोवासया तहेव जाव गायं
आइंचइ |
१३. उवा० २।२२ ।
१४. उवा० २।२२ ।
For Private & Personal Use Only
www.jainelibrary.org