________________
उवास गदसाओ
असि गाय चुलणीपियं समणोवासयं एवं वयासी - हंभो ! चुलणीपिता ! समणोवासया' ! ● अप्पत्थियपत्थिया ! दुरंत-पंत- लक्खणा ! हीणपुण्णचाउसिया ! सिरि- हरि-धिइ कित्ति-परिवज्जिया ! धम्मकामया ! पुण्णकामया ! सग्गकामया ! मोक्खकामया ! धम्मकंखिया ! पुण्णकंखिया ! सग्गकखिया ! मोक्ख कंखिया ! धम्मपिवासिया ! पुण्णपिवासिया ! सग्गपिवासिया ! मोक्खपिवासिया ! नो खलु कप्पइ तव देवाणुप्पिया ! सीलाई वयाई वेरमणाई पच्चक्खाणाइ पोसहोववासाइ चालित्तए वा खोभित्तए वा खंडित्तए वा भंजित्त वा उज्झित्तए वा परिच्चइत्तए वा, तं जइ णं तुमं ग्रज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई न छड्डेसि न° भंजेसि, तो ते ग्रहं ग्रज्ज जेट्टतं 'साथ गिहाओ " नीणेमि नीणेत्ता तव अग्गो घाए मि, घाएत्ता तो मससोल्ले करेमि, करेत्ता आदाणभरियंसि कडाइयंसि हेमि', श्रद्दहेत्ता तव गायं मंसेण य सोणिएणय आइंचामि', जहा गं तुमं श्रट्ट दुहट्ट - वसट्टे अकाले चेव जीविया ववरोविज्जसि ||
o
२२. तए णं से चुलणीपिता समणोवासए तेणं देवेणं एवं वृत्ते समाणे ग्रभीए प्रत्ये अणुव्विग्गे ग्रखुभिए अचलिए असंभंते तुसिणीए धम्मज्भाणो गए विहरइ ॥ २३. तए णं से देवे चुलणीपियं समणोवासयं अभीयं तत्थं श्रणुव्विग्गं अखुभियं चलियं असंभतं तुसिणीयं धम्मज्झाणोवगयं विहरमाणं पासइ, पासित्ता दोच्चं पि तच्च पि चुलणीपियं समणोवासयं एवं वयासी हंभो ! चुलणीपिया ! समणोवासया ! " जाव" ज णं तुम अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो ते ग्रहं प्रज्ज जेट्टपुत्तं साओ गिहाम्रो नीर्णामि, नीणेत्ता तव अग्गओ घाएमि, घाएत्ता तम्रो मंससोल्ले करेमि, करेत्ता आदाणभरियंसि कडाहयंसि ग्रहेमि, ग्रहेत्ता तव गायं मंसेण य सोणिएण य श्राइंचामि, जहा णं तुमं श्रट्ट दुहट्टवसट्टे अकाले चैव जीविया ववरोविज्जसि || २४. तए णं से चुलणीपिता समणोवासए तेणं देवेणं दोच्चं पि तच्च पि एवं वृत्ते समाणे अभी जाव" ० विहरइ ॥
४४४
१. सं० पा० - समणोवासया जहा कामदेवो जाव न भजेसि ।
२. ततो ( क ) ; तम्रो ( ख ) ।
३. सातो गिहातो (क, ग);सयातो गिहाम्रो (घ) । ४. ततो ( क ) ।
५. दहेमि ( ख ) ।
६. श्रसिचामि ( ख, ग ) ।
Jain Education International
७. सं० पा० - अभीए जाव विहरइ । ८. सं० पा० - अभीयं जाव पासइ । ६. सं० पा०-- समणोवासया ! तं चैव भइ
सो जाव विहरइ ।
१०. उवा० २।२२ ।
११. उवा० २।२३ ।
For Private & Personal Use Only
www.jainelibrary.org