________________
पढमं अज्झयणं (आणंदे)
पावयणे अट्ठ अयं परमटे सेसे अणटे ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउरपरघरदार-प्पवेसा चाउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेत्ता समणे निग्गथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गहकंबल-पायपुंछणेणं अोसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथार
एणं° पडिलाभमाणी विहरइ ।। आणंदस्स धम्मजागरिया-पदं ५७. तए णं तस्स आणंदस्स समणोवासगस्स उच्चावएहि 'सोल-व्वय-गुण-वेरमण
पच्चक्खाण-पोसहोववासेहिं अप्पाणं भावमाणस्स चोद्दस संवच्छ राई वीइक्कंताई। पण्णरसमस्स संवच्छरस्स अंतरा' वट्टमाणस्स अण्णदा कदाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु अहं वाणियगामे नयरे बहूणं राईसर- तलवर-माडंबिय-कोडुबिय-इब्भ-सेट्ठि-सेणावइ-सत्थवाहाणं बहूसु कज्जेसु य कारणेसु य कुडंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य ववहारेसु य पापुच्छणिज्जे पडिपुच्छणिज्जे °, सयरस वि य णं कुडुबस्स •मेढी पमाणं आहारे पालंबणं चक्खू, मेढीभूए पमाणभूए आहारभूए अालंबणभूए चक्ख भूए सव्वकज्जवट्टावए°, त एतण वक्खवेण ग्रह ना संचाएमि समणस्स भगवग्रो महावीरस्स अंतियं धम्मपत्ति उवसंपज्जित्ता णं विहरित्तए। तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियम्मि अह पंडुरे पहाए रत्तासोगप्पगास-किसुय-सुयमुह-गुंजद्धरागसरिसे कमलागरसंडबोहए उट्ठियम्मि सूरे सहस्स रस्सिम्मि दिणय रे ते यसा ° जलते विपुलं' असण-पाण-खाइम-साइमं •उवक्खडावेत्ता, मित्त-नाइ-नियग-सयण-संबंधिपरिजणं ग्रामंतेत्ता, तं मित्त-नाइ-नियग-सयण-संबंधि-परिजणं विपलेणं असणपाण-खाइम-साइमेणं वत्थ-गंधमल्लालंकारेण य सवकारेत्ता सम्माणेत्ता, तस्सेव मित्त-नाइ-नियग-सयण-संबंधि-परिजणस्स पुरो° जेडपुत्तं कुडुबे ठवेत्ता, तं मित्त'- नाइ-नियग-सयण-संबंधि-परिजणं° जेट्टपुत्तं च आपुच्छित्ता,
१. °वतेहि (ग)। २. सीलगुणव्वय (क)। ३. अंतरे (क, ग)। ४. सं० पा०-राईसर जाव सयस्स । ५. सं० पा० - कुडुंबस्स जाव प्राधारे तं। ६. अंतितं (ग)।
७. मम (घ)। ८. सं० पा०-कल्लं जाव जलते। ६. विउलं (ख)। १०. सं० पा०-साइमं जहा पूरणो जाव जेट्टपुत्तं । ११. सं० पा०-मित्त जाव जेट्टपुत्तं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org