________________
४०८
उवासगदसाओ
•चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाणहियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं सामि ! त्ति आणंदस्स
समणोवासगस्स एयमढं विणएणं पडिसुणेइ ।। ४७. तए णं से आणंदे समणोवासए कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी--
खिप्पामेव भो! देवाणप्पिया ! लहकरणजुत्त-जोइयं समखुरवालिहाण-समलिहियसिंगएहि जंबूणयामयकलावजुत्त-पइविसिट्टएहि रययामयघंट-सुत्तरज्जुगवरकंचणखचियनत्थपग्गहोग्गहियएहिं नीलुप्पलकयामेलएहि पवरगोणजुवाणएहिं नाणामणिकणग-घटियाजालपरिगयं सुजायजुगजुत्त-उज्जुग-पसत्थसुविरइयनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उवट्ठवेह, उवट्ठवेत्ता
मम एयमाणत्तियं पच्चप्पिणह ।। ४८. तए णं ते कोडुंबियपुरिसा आणंदेणं समणोवासएणं एवं वुत्ता समाणा हट्टतुटु
चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाणहियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं सामि ! त्ति प्राणाए विणएणं वयणं पडिसुणेति, पडिसुणेत्ता खिप्पामेव लहुकरणजुत्त-जोइयं जाव'
धम्मियं जाणप्पवरं उवट्ठवेत्ता तमाणत्तियं पच्चप्पिणंति॥ ४६. तए णं सा सिवणंदा भारिया बहाया कयबलिकम्मा कय-कोउय-मंगलपायच्छित्ता
सुद्धप्पावेसाई मंगल्लाई वत्थाई पवर परिहिया अप्पमहग्घाभरणालंकियसरीरा चेडियाचक्कवालपाकिण्णा धम्मिय जाणप्पवर दुरुहइ, दहित्ता वाणियगाम नयरं मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव दुइपलासए चेहए तेणेव उवागच्छइ, उवागच्छित्ता धम्मियानो जाणप्पवरायो पच्चोरुहइ, पच्चोरुहित्ता चेडियाचक्कवालपरिकिण्णा जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता णच्चासण्णे णाइदूरे सुस्सूसमाणा णमंसमाणा अभिमुहे विणएणं
पंजलियडा पज्जुवासइ ।। ५०. 'तए णं'२ समणे भगवं महावीरे सिवणंदाए तोसे य' महइमहालियाए परिसाए
जाव' धम्म परिकहेइ । सिवणंदाए गिहिधम्म-पडिवत्ति-पदं ५१. तए णं सा सिवणंदा भारिया समणस्स भगवो महावीरस्स अंतिए धम्म
सोच्चा निसम्म हट्टत?- चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस१. उवा० १।४७ ।
५. ओ० सू० ७१-७७ । २. ततो (क, ख)।
६. कहेइ (क, ख, ग, घ)। ३. X (क)।
७. सं० पा०-हट्ठतुट्ठ जाव गिहिधर्म । ४. महति ° (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org