________________
४०६
उवासगदसाओ
४०. तयाणंतरं च णं सामाइयस्स समणोवासएणं पंच अतियारा जाणियव्वा, न
समायरियव्वा, तं जहा-१. मणदुप्पणिहाणे २. वइदुप्पणिहाणे ३. कायदुप्पणि
हाणे ४. सामाइयस्स सतिप्रकरणया ५. सामाइयस्स अणवट्टियस्स करणया । ४१. तयाणतरं च णं देसावगासियस्स' समणोवासएणं पंच अतियारा जाणियव्वा, न
समायरियव्वा, तं जहा -- १. प्राणवणप्पोगे २. पेस [सा ? ]णवणप्पोगे' ३. सद्दाणुवाए ४. रूवाणुवाए ५. बहियापोग्गलपक्खेवे॥ तयाणंतरं च णं पोसहोववासस्स समणोवासएणं पंच अतियारा जाणियव्वा, न समायरियव्वा, तं जहा - १. अप्पडिलेहिय-दुप्पडिलेहिय-सिज्जासंथारे २. अप्पमज्जिय-दुप्पमज्जिय-सिज्जासंथारे ३. अप्पडिले हिय-दुप्पडिलेहियउच्चारपासवणभूमी ४. अप्पमज्जिय-दुप्पमज्जिय-उच्चारपासवणभूमी ५. पोस
होववासस्स' सम्म अणणुपालणया ॥ ४३. तयाणंतरं च णं अहासंविभागस्स समणोवासएणं पंच अतियारा जाणियव्वा,
न समायरियव्वा, तं जहा–१. सचित्तनिक्खेवणया २. सचित्तपिहणया ३. कालातिक्कमे° ४. परववदेसे' ५. मच्छरियया ॥ तयाणतरं च णं अपच्छिममारणंतियसंलेहणाझूसणाराहणाए१५ पंच प्रतियारा जाणियव्वा, न समायरियव्वा, तं जहा–१. इहलोगासंसप्पओगे २. परलोगासंसप्पओगे ३. जीवियासंसप्पनोगे ४. मरणासंसप्पयोगे ५. कामभोगासंस
प्पनोगे। आणंद-अभिग्गह-पदं ४५. तए णं से आणंदे गाहावई समणस्स भगवो महावीरस्स अंतिए पंचाणुव्वइयं
सत्तसिक्खावइयं-दुवालसविहं सावयधम्म पडिवज्जति, पडिव ज्जित्ता समणं
१. वय ° (घ)।
पाठः समीचीनः प्रतिभाति । २. ० कासियस्स (ग)।
४. पोग्गलक्खेवे (क)। ३. क, ख, घ, आदर्शषु 'पेसवण' इति पाठो ५. संथारए (ग)।
लभ्यते, किन्तु 'पेसवण' शब्दस्यार्थो दुरधि- ६. पोसहस्स (ग)। गमोस्ति । प्रेषणस्यार्थः 'पेसण' शब्देनापि ७. वृत्तो 'सम्म' शब्दो न व्याख्यातो दृश्यते । सूचितो भवेत् । ग' आदर्श 'पेसणवण' इति ८. निक्खिवणयाए (क)। पाठो विद्यते । वृत्त्यनुसारेण अत्रापि आनयन- ६. पिहणयाए (क); ०पेहणया (ख, घ)। स्यार्थोस्ति, यथा ---"बलाद् विनियोज्य: १०. कालातिकम्मदाणे (ख)। प्रेष्यस्तस्य प्रयोगो यथाऽभिगृहीतप्रविचारदेश- ११. परओवदेसे (ख)। व्यतिक्रमभयात् त्वयाऽवश्यमेव तत्र गत्वा मम १२. मच्छरया (ख)। गवाद्यानेयम्" (वृ) तेनात्र ‘पेसणवण' इति १३. ° राहणयाते (क) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org