________________
उवासगदसाओ
पेयाला जाणियव्वा, न समायरियव्वा, तं जहा- १. बंधे २. वहे ३. छविच्छेदे'
४. अतिभारे' ५. भत्तपाणवोच्छेदे । ३३. 'तयाणंतरं च ण 'थलयस्स मुसावायवेरमणस्स" समणोवासएणं 'पंच
अतियारा' जाणियव्वा", न समायरियव्वा, तं जहा --१. सहसाभक्खाणे
२. रहस्सब्भक्खाणे ३. 'सदारमंतभेए ४. मोसोवएसे'° ५. कूडलेहकरणे ॥१ ३४. तयाणंतरं च णं थूलयस्स अदिण्णादाणवेरमणस्स समणोवासएणं पंच अतियारा
जाणियव्वा, न समायरियव्वा, तं जहा–१. तेणाहडे २. तक्करप्पनोगे
३. विरुद्ध रज्जातिक्कमे ४. कूडतुल-कूडमाणे ५. तप्पडिरूवगववहारे ।। ३५. तयाणंतरं च णं सदारसंतोसीए समणोवासएणं पंच प्रतियारा जाणियव्वा, न
समायरियव्वा, तं जहा-१. इत्तरियपरिग्गहियागमणे" २. अपरिग्गहियागमणे
३. अणंगकिड्डा" ४. परवीवाहकरणे" ५. 'कामभोगे तिव्वाभिलासे ।। ३६. तयाणंतरं च णं इच्छापरिमाणस्स समणोवासएणं पंच" अतियारा जाणियव्वा,
न समायरियव्वा, तं जहा–१. खेत्तवत्थुपमाणातिक्कमे २. हिरण्णसुवण्णपमाणातिक्कमे ३. धण धण्णपमाणातिक्कमे ४. दुपयच उप्पयपमाणातिक्कमे ५. कुवियपमाणातिक्कमे ।।
१. पंचतियारपेयाला (क), पंचतियारा पेयाला ११. वाचनान्तरे तु -- कन्नालीयं, गवालीयं, भूमा
लियं, नासावहार, क डसक्खेज्ज संधिकरणे त्ति २. °च्छेए (क,ख,घ)।
पठ्यते । "अावश्यकादौ पुनरिमे स्थूलमृषा३. अयि ° (क), अइ° (ख,घ)।
वादभेदा उक्ताः" ततोयमर्थः संभाव्यते-- ४. °वोच्छेए (क,ख); °बोच्छेए (घ)।
एत एव प्रमादसहसाकाराऽनाभोगैरभिधीय५. थूलगमुसावाय° (क,ग,घ) ।
माना मृषावादविरतेरतिचारा: भवन्त्याकूटया ६. पंचतियारा (क,ग,घ)। अस्मिन् सूत्रे तथा च भंगा इति (वृ)।
उत्तरवर्तिअतिचारसूत्रेषु 'पेयाला' शब्दः १२ तक्करपओगे (क,घ)। साक्षात् लिखितो नास्ति ।
१३. कूडतुल्ल (घ)। थलगमूसावायस्स पंचविहे पण्णत्ते, तंजहा - १४. इत्तिरिय° (क,ग)। कण्णालियं, गोवालियं, भोमालियं, णासा- १५. ° कीडा (ख,घ)। वहारो, कूडसक्खेज्ज संधिकरणे । थूलगमुसा- १६. परविवाह ° (क्व) ।
वायरस पंच अतियारा जाणियव्वा (ख)। १७. कामभोगे तिव्वाभिनिवेसे (क); कामभोएस ८. सहसब्भक्खाणे (क)
तिव्वाभिनिवेसे (ख)। ६. रहसब्भक्खाणे (क); रहसाभक्खाणे (ख,घ)। १८. इमे पंच (क) । १०. मोसोवएसे सदारमंतभेए (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org