________________
३८८
Sarara महाओ
४. एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव' परिसा
पज्जुवासइ ॥
५. तेणं कालेणं तेणं समएणं सूरप्पभा देवी सूरंसि विमाणंसि सूरप्पभंसि सीहासणंसि । सेसं जहा कालीए तहा, नवरं - पुव्वभवो प्ररक्खुरीए नयरीए सूरप्पभस्स गाहावइस्स सूरसिरीए भारियाए सूरप्पभा दारिया । सूरस्स महसी । ठिई पलिओवमं पंचहि वाससएहिं ग्रन्भहियं । सेसं जहा
कालीए ॥
२-४ श्रवणाणि
६. एवं - प्रायवा, अच्चिमाली, पभंकरा । सव्वाश्री प्ररक्खुरीए नयरीए ॥
१.
अठमो वग्गो
पढमं श्रज्भयणं चंदपभा
"जइ णं भंते ! समणेणं भगवया महावीरेण धम्मकहाणं सत्तमस्स वग्गस्स अयमट्ठे पण्णत्ते, ग्रट्ठमस्स णं भंते ! वग्गस्स समणेण भगवया महावीरेण के पण्णत्ते ?
२. एवं खलु जंबू !
समणेण भगवया महावीरेण श्रमस्स वग्गस्स चत्तारि या पण्णत्ता, तं जहा - चंदप्पभा, दोसिणाभा, अच्चिमाली, पभंकरा ॥
३.
• जइणं भंते ! समणेण भगवया महावीरेणं धम्मकहाणं श्रट्टमस्स वग्गस्स चत्तारि अज्झयणा पण्णत्ता, अट्टमस्स णं भंते ! वग्गस्स पढमज्भयणस्स के पणते ? •
४. एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव' परिसा
पज्जुवासइ ॥
५. तेणं कालेणं तेणं समएणं चंदप्पभा देवी चंदप्पभंसि विमाणंसि चंदप्प सीहासणंसि । सेसं जहा कालीए, नवरं - पुब्वभवो महुराए नयरीए भंडिवडेंस ए
Jain Education International
१. ओ० सू० ५२ ।
२. २८५ सूत्रपद्धत्या अत्रापि 'सूरप्पभंसि'
इति पाठो युज्यते ।
३. ना० २।१।१०-४४ ।
४. सं० पा० एवं सेसाओवि ।
५. सं० पा० - अट्टमस्स उक्खेवप्रो । एवं खलु
जंबू जाव चत्तारि ।
६. सं० पा० - पढमज्झयणस्स उम्खेवओ ।
७. ओ० सू० ५२ ।
८. ना० २।१।१०-४४ ।
For Private & Personal Use Only
www.jainelibrary.org