________________
बीओ सुयक्खंधो
पढमो वग्गो पढमं अज्झयणं
काली उक्खव-पदं
१. तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था-वण्णो ।। २. तस्स णं रायगिहस्स नय रस्स बहिया उत्तरपुरत्थिमे दिसीभाए, एत्थ णं गुण -
सिलए नामं चेइए होत्था–वण्णो । ३. तेणं कालेणं तेणं समएणं समणस्स भगवग्रो महावी रस्स अंतेवासी अज्जसुहम्मा
नाम थेरा भगवंतो जाइसंपण्णा कुलसंपण्णा जाव' चोद्दसपुव्वी चउनाणोवगया पंचहि अणगारसएहि सद्धि संपरिवुडा पुव्वाणुपुद्वि चरमाणा गामाणुगामं दुइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे नयरे जेणेव गुणसिलए चेइए" तेणेव उवागच्छति, उवागच्छित्ता अहापडिरूवं प्रोग्गहं अोगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति । परिसा निग्गया। धम्मो कहियो।
परिसा जामेव दिसि पाउन्भूया, तामेव दिसि पडिगया ।। ४.
तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगारस्स [जेटे ? ] अंतेवासी अज्जजब नाम अणगारे जाव' अज्जमूहमस्स थेरस्स नच्चासण्ण नाइदुरे
१. ओ० सू० १ । २. तत्थ (ख, ग)। ३. ओ० सू० २-१३ । ४. ना० १११।४।
५. सं० पा०-चेइए जाव संजमेणं । ६. सं० पा०-अणगारे जाव पज्जुवासमाणे । ७. ना० १४१४६,७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org