SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ अट्ठारसमं अज्झयणं (सुंसुमा) ३५३ एग महं गहणं अणुप्पविसंति, अणुप्पविसित्ता दिवसं खवेमाणा चिट्ठति ॥ ३६. तए णं से चिलाए चोरसेणावई अद्धरत्त-कालसमयंसि 'निसंत-पडिनिसंतंसि" पंचहिं चोरसएहिं सद्धि माइय-गोमुहिएहिं फलएहिं जाव' मूइयाहिं ऊरुघंटियाहिं जेणेव रायगिहे नयरे पुरथिमिल्ले दुवारे तेणेव उवागच्छइ, उदगवत्थि परामुसइ प्रायंते चोखे परमसुइभूए तालुग्घाडणि विज्ज आवाहेइ, आवाहेत्ता रायगिहस्स दुवारकवाडे उदएणं अच्छोडेइ, अच्छोडेता कवाडं विहाडेइ, विहाडेत्ता रायगिहं अणप्पविसइ, अणप्पविसित्ता महया-महया सणं उग्घोसेमाणेउग्योसेमाणे एवं वयासी-एवं खलु अहं देवाणुप्पिया ! चिलाए नामं चोरसेणावई पंचहिं चोरसएहि सद्धि सीहगुहाओ चोरपल्लीग्रो इहं हव्वमागए धणस्स सत्थवाहस्स गिहं घाउकामे । तं जे णं नवियाए माउयाए दुद्धं पाउकामे, से णं निगच्छउ त्ति कटु जेणेव धणस्स सत्थवाहस्स गिहे तेणेव उवागच्छइ, उवागच्छित्ता धणस्स गिहं विहाडेइ ॥ ३७. तए णं से धणे चिलाएणं चोरसेणावइणा पंचहि चोरसएहि सद्धि गिहं घाइज्ज माणं पासइ, पासित्ता भीए तत्ये तसिए उव्विग्गे संजायभए पंचहि पुत्तेहिं सद्धि एगंतं प्रवक्कमइ ।। ३८. तए णं से चिलाए चोरसेणावई धणस्स सत्थवाहस्स गिहं घाएइ, घाएत्ता सुबहुं धण-कणग'-'रयण-मणि-मोत्तिय - संख-सिल-प्पवाल-रत्तरयण-संत-सार-सावएज्ज संसुमं च दारियं गेण्हइ, गेण्हित्ता रायगिहाम्रो पडिनिक्खमई, पडिनिक्ख मित्ता जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए । नगरगुत्तिरहिं चोरनिग्गह-पदं ३६. तए णं से धणे सत्थवाहे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सुबहुं धण-कणगं सुसुमं च दारियं अवहरियं जाणित्ता महत्थं महग्धं महरिहं पाहुडं गहाय जेणेव नगरगुत्तिया तेणेव उवागच्छइ, उवागच्छित्ता तं महत्थं महग्धं महरिहं पाहुडं उवणेइ, उवणेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! चिलाए चारसेणावई सीहगुहायो चोरपल्लीप्रो इहं हव्वमागम्म पंचहिं चोरसएहि सद्धि मम गिहं घाएत्ता सुबहुं धण-कणगं सुसुमं च दारियं गहाय' 'रायगिहाम्रो पडिनिक्खमित्ता जेणेव सीहगुहा तेणेव ° पडिगए। तं इच्छामो १. निसण्णपडिनिसण्णंसि (क)। २. ना० १११८१३५ । ३. सं० पा०-कणग जाव सावएज्जं। ४. असौ पाठः ३८ सूत्रस्य संक्षेपोस्ति । ५. चोरसेणावई ५ (ख, ग)। ६. असो पाठः ३८ सूत्रस्य संक्षेपोस्ति । ७. सं० पा०-गहाय जाव पडिगए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy