________________
सौलसमं अज्झयणं (अवरकका)
३२६ इच्छंतएहिण पंचहि पंडवेहि पउमना भे हय-महिय-पवरवीर-घाइय-विवडिय
चिध-धय-पडागे किच्छोवगयपाणे दिसोदिसि ° नो पडिसेहिए। २८६. तए णं गंगादेवी कण्हस्स वासुदेवस्स इमं एयारूवं अज्झत्थियं चितियं पत्थियं
मणोगयं संकप्पं० जाणित्ता थाहं वियरड ।। २८७. तए णं से कण्हे वासुदेवे मुहुत्तंतरं समासासेइ, समासासेत्ता गंगं महानदि बासद्धि
जोयणाई अद्धजोयणं च वित्थिण्णं बाहाए ° उत्तरइ,उत्तरित्ता जेणेव पंच पंडवा तेणेव उवागच्छइ, उवागच्छित्ता पंच पंडवे एवं वयासी-अहो णं तुब्भे देवाणप्पिया ! महाबलवगा, जेहिं णं तुब्भेहिं गंगा महानई बासढि जोयणाइं अद्धजोयणं च वित्थिण्णा वाहाहिं ° उत्तिण्णा । इच्छंतएहिं णं तुम्भेहिं पउमनाहे 'हय-महिय-पवरवीर-घाइय-विवडियचिध-धय-पडागे किच्छोवगयपाणे दिसो
दिसि नो पडिसेहिए। २८८. तए णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं
वयासी-एवं खलु देवाणुप्पिया! अम्हे तुब्भेहिं विसज्जिया समाणा जेणेव गंगा महानई तेणेव उवागच्छामो, उवागच्छित्ता एगट्टियाए मग्गण-गवेसणं करेमो, 'करेत्ता एगट्टियाए गंगं महानइं उत्तरेमो, उत्तरेत्ता अण्णमण्णं एवं वयामो--पहू णं देवाणु प्पिया ! कण्हे वासुदेवे गंगं महानई बाहाहि उत्तरित्तए, उदाहु नो पहू उत्तरित्तए ? त्ति कटु एगट्ठियं ° णूमेमो, तुब्भे पडिवालेमाणा
चिट्ठामो ॥ कण्हेण पंडवाणं निव्वासण-पदं २८६. तए णं से कण्हे वासुदेवे तेसि पंचपंडवाणं एयमटुं सोच्चा निसम्म आसुरुत्ते
•रुटे कुविए चंडिक्किए मिसिमिसेमाणे तिवलियं भिउडि निडाले साहट्ट ° एवं वयासी-ग्रहो णं जया मए लवणसमुदं दुवे जोयणसयसहस्सवित्थिण्णं वीईवइत्ता पउमनाभं हय-महिय- पवरवीर-घाइय-विवडियचिंध-धय-पडागं किच्छोवगयपाणं दिसोदिसि ° पडिसे हित्ता अवरकंका संभग्गा, दोवई साहत्थि उवणीया, तया णं तुब्भेहि मम माहप्पं न विण्णायं, इयाणि जाणिस्सह त्ति कट्ठ लोहदंड परामुसइ, पंचण्हं पंडवाणं रहे सुसूरेइ", सुसूरेत्ता [पंच पंडवे ? ] निव्विसए प्राणवेइ । तत्थ णं रहमद्दणे नामं कोटे निविट्ठे ।।
१. इत्यंतएहि (ख, घ); एत्थंतएहिं (ग)। २. सं० पा०-हयमहिय जाव नो पडिसेहिए। ३. सं० पा०-अज्झत्यियं जाव जाणित्ता। ४. सं० पा०-बाढेि जाव उत्तरइ। ५. सं० पा०-बासट्टि जाव उत्तिण्णा।
६. सं० पा०-पउमनाहे जाव नो पडिसेहिए। ७. सं० पा०-करेमो तं चेव जाव णमेमो। ८. सं० पा०-ग्रासुरुत्ते जाव तिवलियं एवं । ६. सं० पा०-हयमहिय जाव पडिसेहित्ता। १०. सुमुचूरेइ (ख); सुसुसूरेइ (ग) चूरेइ (घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org