________________
३२२
नायाधम्मकहाओ पंडवे एवं वयासी-हंभो दारगा ! किण्णं तुब्भे पउमनाभेणं सद्धिं जुज्झिहिह'
उदाहु पेच्छिहिह ? २५०. तए णं ते पंच पंडवा कण्हं वासुदेवं एवं वयासी-अम्हे णं सामी ! जुज्झामो,
तुब्भ पेच्छह ॥ २५१. तए णं ते पंच पंडवा सण्णद्ध-बद्ध-वम्मिय-कवया उप्पीलिय-सरासण-पट्टिया
पिणद्ध-गेविज्जा अाविद्ध-विमल-वरचिंधपट्टा गहियाउह ° -पहरणा रहे दुरुहंति, दुरुहित्ता जेणेव पउमनाभे राया तेणेव उवागच्छंति, उवागच्छित्ता एवं वयासी----अम्हे वा पउमनाभे वा राय त्ति कटु पउमनाभेणं सद्धि संपलग्गा
यावि होत्था ॥ धंडवाणं पराजय-पदं २५२. तए णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हय-महिय-पवरवीर-घाइय
विवडियचिंध-धय-पडागे किच्छोवगयपाणे ° दिसोदिसि पडिसेहेइ॥ २५३. तए णं ते पंच पंडवा पउमनाभेणं रण्णा हय-महिय-पवर वीर-घाइय-विवडिय
चिध-धय-पडागा किच्छोवगयपाणा दिसोदिसिं° पडिसेहिया समाणा अत्थामा 'अबला अवीरिया अपुरिसक्कारपरक्कमा ° अधारणिज्जमित्ति कटु जेणेव
कण्हे वासुदेवे तेणेव उवागच्छंति ।। कण्हेण पराजय-हेउ-कहणपुव्वं जुज्झ पदं २५४. तए णं से कण्हे वासुदेवे ते पंच-पडवे एवं वयासी-कहण्णं तुब्भे देवाणु प्पिया !
पउमनाभेणं रण्णा सद्धि संपलग्गा? २५५. तए णं ते पंच पंडवा कण्हं वासुदेवं एवं वयासी-एव खलु देवाणु प्पिया !
अम्हे तब्भेहि अब्भणुण्णाया समाणा सण्णद्ध-बद्ध-वम्मिय-कवया रहे दुरुहामो, दरुहेत्ता जेणेव पउमनाभे तेणेव उवागच्छामो, उवागच्छित्ता एवं वयामो-- अम्हे वा पउमनाभ वा रायत्ति कटु" "पउमनाभणं सद्धि संपलग्गा । तए णं
१. जुझिहह (क, ख); जुज्झिह (ग); जुज्झि- वृत्तिकारेण अष्टमाध्ययने पूर्णः पाठो हेह (घ)।
व्याख्यातः। अत्र च आदर्शषु यथा पाठसंक्षेपो २. उयाहु (ग, घ)।
लब्धस्तथैव व्याख्यातः। ३. पेच्छिहह (क);पिच्छिह (ख);पच्छिहिह (घ)। ६. सं० पा०-पडागे जाव दिसोदिसि । ४. सं० पा०–सण्णद्ध जाव पहरणा। ७. सं० पा०-पवरविवडिय जाव पडिसेहिया । ५. पवरपवडियधयचिंध (क); पवरविडिय° ८. सं० पा०- अत्थामा जाव अधारणिज्ज ।
(ख, ग, घ) । असौ लेखनपद्धतौ पाठसंक्षेपः अयामा° (ग, घ)। कृतोस्ति । १।८।१६५ सूत्रे असौ पूर्णः पाठः ९. पूर्णपाठः अस्याध्ययनस्य २५१ सूत्रे द्रष्टव्यः । उपलभ्यते । अत्रासौ तमनुसृत्य पूर्णतां नीतः १०. सं० पा०-कटु जाव पडिसेहेइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org