________________
३१६
सोलपमं अज्झयण (अवरकंका) कण्हस्स मग्गजायणा-पदं २३६. तए णं से कण्हे वासुदेवे सुट्ठियं देवं एवं वयासी–एवं खलु देवाणुप्पिया !
दोवई देवी' 'धायईसंडदीवे पुरथिमद्धे दाहिणड्ड-भरहवासे अवरकंकाए रायहाणीए° पउमनाभभवणंसि' साहिया' तण्णं तुम देवाणु प्पिया ! मम पंचहि पंडवेहिं सद्धि अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियराहि,
जेणारं 'अवरकंकं रायहाणि दोवईए कूवं गच्छामि ।। २४०. तए णं से सुटिए देवे कण्हं वासुदेवं एवं वयासी-किण्णं देवाणुप्पिया ! जहा
चेव पउमनाभस्स रण्णो पुव्वसंगइएणं देवेणं दोवई देवी' 'जंबुद्दीवानो दीवानो भारहायो वासानो हत्थिणाउराम्रो नयरानो जुहिट्ठिलस्स रण्णो भवणाप्रो ° साहिया, तहा चेव दोवइं देवि धायईसंडायो दीवारो भारहायो 'वासाम्रो अवरकंकानो रायहाणीओ पउमनाभस्स रण्णो भवणाओ° हत्थिणाउरं साहरामि ? उदाहु--पउमनाभं रायं सपुरबलवाहणं लवणसमुद्दे
पक्खिवामि? २४१. तए णं से कण्हे वासुदेवे सुट्टियं देवं एवं वयासी--मा णं तमं देवाणप्पिया !
•जहा चेव पउमनाभस्स रण्णो पुव्वसंगइएणं देवेणं दोवई देवी जंबुद्दीवारो दीवाओ भारहानो वासानो हत्थिणाउरानो नयरानो जुहिट्ठिलस्स रण्णो भवणाओ साहिया, तहा चेव दोवई देवि धायईसंडासो दीवानो भारहायो वासाम्रो अवरकंकायो रायहाणीग्रो पउमनाभस्स रण्णो भवणायो हत्थिणाउरं ° साहराहि। तुम णं देवाणुप्पिया ! मम लवणस मुद्दे पंचहि पंडवेहिं सद्धि अप्पछट्ठस्स छण्हं रहाणं मग्गं वियराहि । सयमेव णं अहं दोवईए कूवं
गच्छामि । २४२. तए णं से सुटिए देवे कण्हं वासुदेवं एवं वयासी-एवं होउ । पंचहिं पंडवेहि
सद्धि अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियरइ ।। कण्हेण दूयपेसण-पदं २४३. तए णं से कण्हे वासुदेवे चाउरंगिणिं सेणं पडिविसज्जेइ, पडिविसज्जेत्ता पंचहि
पंडवेहिं सद्धि अप्पछ? छहिं रहेहिं लवणसमुई मज्झमझेणं वीईवयइ, वीईवइत्ता जेणेव अवरकंका रायहाणी जेणेव अवरकंकाए रायहाणीए अग्गुज्जाणे
१. सं० पा०-देवी जाव पउमनाभ ० । ६. सं० पा०-देवी जाव साहिया । २. नाभस्स भवणंसि (ख, ग, घ)।
७. सं० पा०---भारहाओ जाव हत्थिणारं । ३. साहरिया (घ)।
८. सं० पा०-देवाणुप्पिया जाव साहराहि । ४. जेण अहं(ख) जाणं हं (ग); जणं अहं (घ)। ६. गच्छिस्सामि (ख)। ५. अवरकक ° (क);अवरकंका रायहाणी (ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org