________________
सालसमं अज्झयणं (अवरकंका)
२६७
सयमेव दलइस्सामि, तत्थ णं तुमं सुहिया वा दुहिया वा भवेज्जासि। तए णं मम जावज्जीवाए हिययदाहे भविस्सइ। तं णं अहं तव पुत्ता ! अज्जयाए सयंवरं वियरामि । अज्जयाए णं तुमं दिन्नसयंवरा। ज णं तुम सयमेव रायं वा जवरायं वा वरेहिसि, से णं तव भत्तारे भविस्सइ त्ति कट ताहि इटाहि •कंताहि पियाहि मणुण्णाहिं मणामाहिं वगूहि ° आसासेइ, आसासेत्ता
पडिविसज्जेइ ।। बारवईए दूयपेसण-पदं १३२. तए णं से दुवए राया दूयं सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छह णं तमं
देवाणुप्पिया ! बारवई नयरिं । तत्थ णं तुमं कण्हं वासुदेवं समुद्दविजयपामोक्खे दस दसारे, बलदेवपामोक्खे पंच महावीरे, उग्गसेणपामोक्खे सोलस रायसहस्से, पज्जून्नपामोक्खायो अद्धट्ठामो कुमारकोडीओ, संबपामोक्खाप्रो सट्रि दृढतसाहस्सीओ, वीरसेणपामोक्खाग्रो एक्कवीसं वीरपुरिससाहस्सीओ', महासेणपामोक्खायो छप्पन्नं बलवगसाहस्सीओ, अण्णे य बहवे राईसर-तलवरमाडंबिय-कोडुबिय-इब्भ-सेट्ठि-सेणावइ-सत्थवाहपभि इनो करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेहि, वद्धावेत्ता एवं वयाहि'--एवं खलु देवाणुप्पिया ! कंपिल्लपुरे नयरे दुवयस्स रण्णो धूयाए, चूलणीए अत्तयाए, धट्ठज्जुणकुमारस्स भइणीए, दोवईए रायवरकण्णाए सयंवरे भविस्सइ। तं" णं तुब्भे दुवयं रायं अणुगिण्हेमाणा' अकालपरिहीणं चेव
कंपिल्लपुरे नयरे समोसरह ।। १३३. तए णं से दूए करयल 'परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं ° कटट
वयस्स रण्णो एयमढे पडिसुणेइ, पडिसुणेत्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो
देवाणप्पिया ! चाउग्घंट आसरहं जुत्तामेव उवट्ठवेह । 'ते वि तहेव उवति " ॥ १३४. तए णं से दूए ण्हाए जाव" अप्पमहग्घाभरणालंकियसरीरे चाउग्घंट आसरहं
१. सं० पा०-इटाहि जाव आसासे इ। ८. सं० पा०-करयल जाव कटट । २. रायवरवीर ° (ख, ग); वीरसाहस्सीणं ६. सो वि तहेव उवट्ठवेति (क, ख, ग, घ); (१।५।६)।
'कोडुंबियपुरिसे' तथा 'उवट्ठवेह' एते क्रियापदे ३. वयह (क)।
बहुवचनान्ते स्तः, तेनात्रापि बहुवचनान्ते ४. धिट्ट ° (ग)।
क्रियापदे युज्यते । एवं प्रतीयते पाठपूरणे ५. ते (ख)।
कश्चिद् विपर्ययो जातः। ६. अणुगिण्हमाणा (क, ग, घ)।
१०. ना० १११।२७। ७. ° परिहीणा (ख, घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org