________________
सोलसमं अज्झयणं (अवरकंका)
२८५ ६३. तए णं सा भद्दा सत्थवाही कल्लं पाउप्पभायाए रयणीए' उट्ठियम्मि सूरे सहस्स
रस्सिम्मि दिणयरे तेयसा जलते दासचेडि सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छह
णं तुम देवाणुप्पिए ! बहूवरस्स मुधोवणियं' उवणेहि ।। ६४. तए णं सा दासचेडी भद्दाए सत्थवाहीए एवं वुत्ता समाणी एयमटुं तहत्ति पडि
सुणेइ, पडिसुणेत्ता मुहधोवणियं गेण्हइ,गेण्हित्ता जेणेव वासघरे तेणेव उवागच्छइ, उवागच्छित्ता सूमालियं दारियं' 'प्रोहयमणसंकप्पं करतलपल्हत्थमुहिं अट्टज्झाणोवगयं झियायमाणि पासइ, पासित्ता एवं वयासी-किण्णं तुमं देवाणुप्पिए !
प्रोहयमणसंकप्पा करतलपल्हत्थमुही अट्टज्माणोवगया • झियाहि ? ६५. तए णं सा सूमालिया दारिया तं दासचेडिं एवं वयासी -एवं खलु देवाणुप्पिए !
सागरए दारए ममं सुहपसुत्तं जाणित्ता मम पासानो उद्वेइ, उद्वेत्ता वासघरदुवारं अवंगुणेइ 'अवंगुणेत्ता मारामुक्के विव काए जामेव दिसि पाउन्भूए तामेव दिसिं° पडिगए । तए णंह तो मुहुत्तंतरस्स पडिबुद्धा •पतिव्वया पइमणुरत्ता पई पासे अपासमाणी सयणिज्जारो उद्धेमि सागरस्स दारगस्स सव्वो समंता मग्गण-गवेसणं करेमाणी-करेमाणी वासघरस्स दारं ° विहाडियं पासामि, पासित्ता गए णं से सागरए ति कटु अोहयमणसंकप्पा करतलपल्हत्थमुहा
अट्टज्माणोवगया ° झियायामि ।। ६६. तए णं सा दासचेडी सूमालियाए दारियाए एयमढे सोच्चा जेणेव सागरदत्ते
सत्थवाहे तेणेव उवागच्छइ, उवागच्छित्ता सागरदत्तस्स एयमटुं निवेदेइ ।। सागरदत्तेण जिणदत्तस्स उवालंभ-पदं ६७. तए णं से सागरदत्ते दासचेडीए अंतिए एयमढे सोच्चा निसम्म आसुरुत्ते रुद्र
कूविए चंडिक्किए मिसिमिसेमाणे जेणेव जिणदत्तस्स सत्थवाहस्स गिहे तेणेव उवागच्छइ, उवागच्छित्ता जिणदत्तं सत्थवाहं एवं वयासी-किण्णं देवाणुप्पिया ! एयं जुत्तं वा पत्तं वा कुलाणुरुवं वा कुलसरिसं वा जण्णं सागरए दारए सूमालियं दारियं अदिट्ठदोसवडियं पइव्वयं विप्पजहाय इहमागए ? बहिं खिज्जणियाहि य रुंटणियाहि य उवालभइ ।।
१. पू०-ना० ११११२४ ।
६. सं० पा०-पडिबुद्धा जाव विहाडियं । २. म्हसोवणियं (क); सोहणियं (ख); ७. सं० पा०-ओहयमणसकप्पा जाव झिया___सोयणियं (ग)।
यामि। ३. स० पा०-दारियं जाव झियायमाणि । ८. अदिदोसं (क, ग)। ४. सं० पा०-योहयमणसंकप्पा जाव झियाहि। ६. पइवयं (क, ख, ग, घ)। ५. अपंगुणेइ (ग) । सं० पा०-अवंगुणेइ जाव १०. X (क); कंटणियाहि (ग); रुढणियाहि पडिगए।
(घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org