________________
२५४
नायाधम्मकहाओ अमणुण्णा अमणामा जाया यावि होत्था-नेच्छइ णं तेयलिपुत्ते पोट्टिलाए
नामगोयमवि सवणयाए, कि पुण दंसणं वा परिभोगं वा ? ३७. तए णं तीसे पोट्टिलाए अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे
अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु अहं तेयलिस्स पुदिव इट्ठा कंता पिया मणुण्णा मणामा आसि, इयाणि अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाया। नेच्छइ णं तेयलिपुत्ते मम नाम गोयमवि सवणयाए, कि पुण दंसणं वा° परिभोगं वा ? [ति कट्ट ? ]
श्रोहयमणसंकप्पा' 'करतलपल्हत्थमुही अट्टज्झाणोवगया ° झियायइ ।। पोट्टिलाए दाणसाला-पदं ३८. तए णं तेयलिपुत्ते पोट्टिलं अोहयमणसंकप्पं करतलपल्हत्थमुहिं अट्टज्माणो
वगयं झियायमाणि पासइ, पासित्ता एवं वयासी-मा णं तुम देवाणुप्पिए! अोहयमणसंकप्पा करतलपल्हत्थमुही अट्टज्माणोवगया झियाहि । तुम णं मम महाणसंसि विपुलं असण-पाण-खाइम-साइमं उवक्खडावेहि, उवक्खडावेत्ता बहूणं समण-माहण'- अतिहि-किवण-०-वणीमगाणं देयमाणी य दवावेमाणी'
य विहराहि ॥ ३६. तए णं सा पोट्टिला तेयलिपुत्तेणं अमच्चेणं एवं वुत्ता समाणी हट्ठा तेयलि
पुत्तस्स एयमटुं पडिसुणेइ, पडिसुणेत्ता कल्लाकल्लि महाणसंसि विपुलं असण•पाण-खाइम-साइमं उवक्खडावेइ, उवक्खडावेत्ता बहूणं समण-माहण-अतिहि
किवण-वणीमगाणं देयमाणी य° दवावेमाणी य विहरइ॥ अज्जा-संघाडगस्स भिक्खायरियागमण-पदं ४०. तेणं कालेणं तेणं समएणं सुव्वयानो नाम अज्जानो इरियासमियानो
•भासासमियानो एसणासमियामो आयाण-भंड-मत्त-णिक्खेवणासमियानो उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिट्ठावणियासमियानो मणसमियानो वइसमियानो कायसमियानो मणगुत्तानो वइगुत्तानो कायगुत्तानो गुत्ताग्रो गुत्तिदियालो° गुत्तबंभचारिणीप्रो बहुस्सुयानो बहुपरिवाराओ पुव्वाणुपुवि
१. सं० पा०-नाम जाव परिभोगं ।
६. देवावेमाणी (क)। २. सं० पा०-ओहयमणसंकप्पा जाव झियायइ। ७. समाणा (ख, ग)। ३. सं० पा०-ओहयमणसंकप्पं जाव झियाय- ८. सं० पाल-असणं जाव दवावेमाणी। माणि।
९. सं० पा०-इरियासमियाओ जाव गुत्तबंभ४. सं० पा०-ओहयमणसंकप्पा ।
चारिणीयो। ५. सं० पा०-माहण जाव वणीमगाणं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org