________________
उक्खेव पदं
१.
जइ णं भंते ! समणेणं भगवया महावीरेणं बारसमस्स नायज्झयणस्स श्रयमठ्ठे पण्णत्ते, तेरसमस्स णं भंते ! नायज्भयणस्स के अट्ठे पण्णत्ते ?
२.
एवं खलु जंबू ! तेणं कालेणं तेणं समएणं 'रायगिहे नयरे । गुण सिलए चेइए । समोसरणं" । परिसा निग्गया ||
३.
तेरसमं अज्झयणं मंडुक्
५.
गोयमस्स पुच्छा-पदं
४. भंतेति ! भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी - होणं भंते ! ददुरे देवे महिड्डिए महज्जुईए महब्बले महायसे महासोक्खे महाणुभागे ॥
दुरसणं भंते ! देवरस सा दिव्वा देविड्डी दिव्वा देवज्जुती दिव्वे देवाणुभावे गए ? कहिं विट्ठे ? गोमा ! सरीरं गए सरीरं प्रणुपविट्ठे कूडागारदिट्ठतो ॥
तेणं कालेणं तेणं समएणं सोहम्मे कप्पे ददुरवाडिसए विमाणे सभाए सुहम्मा ए ददुरंसि सीहासणंसि ददुरे देवे चउहिं सामाणियसाहस्सीहिं चउहि अग्गमहिसीहि परिसाहि एवं जहा सूरियाभे जाव' दिव्वाई भोगभोगाई भुजमाणे विहरइ । इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं प्रोहिणा आभोएमाणे जाव' नट्टविहि उवदंसित्ता पडिगए, जहा - सूरिया ||
Jain Education International
१. 'घ' प्रतौ अत्र विस्तृतः पाठो विद्यते । २. राय० सू० ७ ।
३. ४. राय० सू० १२३ ।
राय० सू० ७-१२० ।
२३७
For Private & Personal Use Only
www.jainelibrary.org