________________
नायाधम्मकहाम्रो
अभितरवाहिरं आसिय-संमज्जिय-संमट्ठ-सुइ-रत्यंतरावणवीहियं करेंति 'जाव
परिधावंति॥ २१७. तए णं मल्ली अरहा जेणेव सहस्संबवणे उज्जाणे जेणेव असोगवरपायवे तेणेव
उवागच्छइ, उवागच्छित्ता सीयारो पच्चोरुहइ, 'आभरणालंकारं प्रोमुयइ । २१८. तए णं पभावई हंसलक्खणेणं पडसाडएणं आभरणालंकारं पडिच्छइ । २१६. तए णं मल्ली अरहा सयमेव पंचमुट्रियं लोय करइ॥ २२०. तए णं सक्के देविदे देवराया मल्लिस्स केसे पडिच्छइ, पडिच्छित्ता खीरोदग
समुद्दे साहरइ॥ २२१. तए णं मल्ली अरहा नमोत्थु णं सिद्धाणं ति कटु सामाइयचरित्तं पडिवज्जइ ।
जं समयं च णं मल्ली अरहा सामाइयचरित्तं पडिवज्जइ, तं समयं च णं देवाण माणुसाण य निग्घोसे तुडिय-णिणाए' गीय-वाइय-निग्घोसे य सक्कवयणसंदेसेणं निलुक्के यावि होत्था । जं समयं च णं मल्ली अरहा सामाइयचारित्तं पडिवण्णे तं समयं च मल्लिस्स अरहो माणुसधम्मायो उत्तरिए मणपज्जवणाणे
समुप्पण्णे ॥ २२२. मल्ली णं अरहा जे से हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं
पोससुद्धस्स एक्कारसीपक्खेणं पुव्वण्हकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं अस्सिणीहि नक्खत्तेणं जोगमुवागएणं तिहि इत्थीसएहि-अभितरियाए परि
साए, तिहि पुरिससएहि-बाहिरियाए परिसाए सद्धि मुंडे भवित्ता पव्वइए। २२३. मल्लि अरहं इमे अट्ठ नायकुमारा अणुपव्वइंसु, तं जहा
१. आसिय अभितरवासविहि, गाहा जाव वृत्तिकृता निर्दिष्टो नगरवर्णको मेघकूमार
परिधावति (क, ख, ग, घ); 'अप्पेगइया निष्क मणप्रकरणं नास्ति, किन्तु जन्मोत्सवदेवा मंचाइमंचकलियं करतीत्यादिमेघकुमार- प्रकरणे लभ्यते । द्रव्यं ११११७६ सूत्रम् । निष्क्रमणोक्तनगरवर्णकस्य' तथा 'अप्पेगइया वृत्तिकृता पाठान्तररूपेण निर्दिष्टा गाथा देवा हिरण्णवासं वासिसु एवं सुवन्नवास आदर्शषु प्रकटरूपेण न लभ्यन्ते वृत्तावपि वासिंसू एवं रयण-वइर-पुप्फ-मल्ल-गंध-चूण्ण- लिखिता न सन्ति । ना० १।८।२०६ । आभरणवासं वासिंसु' इत्यादि वर्षासमूहस्य २. प्राभरणालंकारं पभावई पडिच्छइ (क, ख, तथा 'अप्पेगइया देवा हिरण्णविहिं भाइंसु एवं ग, घ) असौ पाउ: संक्षिप्तलिपिपद्धत्या सुवण्णविहिं भाइंसु' इत्यादिविधिसमूहस्य कालक्रमेण अपूर्णो जातः। असौ च तीर्थकरजन्माभिषेकोक्त-संग्रहार्था याः क्वचिद् १।१।१४८ सूत्रमनुसृत्य पूरितः । गाथाः सन्ति ता अनुसृत्य सूत्रमध्येयं यावदप्पे- ३. णाए (ग)। गइया देवा आधावंति परिधावंतीत्येतदवसान- ४. वाइयपणिय (ग, घ)। मित्यर्थः । इदं च राजप्रश्न कृतादौ ५. सामाइयं (क)। (सू० २८१) द्रष्टव्यमिति (वृ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org