________________
१८६
हा
प्रभु, अब्भुत्ता चोक्खं सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता प्रासणं उवनिमंतेइ ||
१५१. तए णं सा चोक्खा उदगपरिफोसियाए 'दब्भोवरि पच्चत्थुयाए भिसियाए निविसइ), निविसित्ता जियसत्तुं रायं रज्जे य' रट्ठे य कोसे य कोट्ठागारे य बलेय वाहणे य पुरे य° अंतेउरे य कुसलोदंतं पुच्छइ ॥
o
१५२. तए णं सा चोक्खा जियसत्तुस्स रण्णो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च प्राघवेमाणी पण्णवेमाणी परूवेमाणी उवदंसेमाणी विहरइ ॥ १५३. तए णं से जियसत्तू अप्पणी प्ररोहंसि जायविम्हए चोक्खं एवं वयासी - तुमं णं देवाणुप्पिया ! बहूणि गामागर जाव' सण्णिवेसंसि ग्राहिडसि, बहूण य राईसर-सत्थवाहपभिईणं गिहाई अणुप्पविससि तं ग्रत्थियाई ते कस्सइ रण्णो वा ईसरस वा कहिंचि एरिसए प्रोरोहे दिट्ठपुव्वे, जारिसए णं इमे मम ओरोहे ?
o
Jain Education International
१५४. तए णं सा चोक्खा परिव्वाइया 'जियसत्तुणा एवं वृत्ता समाणी ईसि विहसिय करेइ, करेत्ता एवं वयासी - सरिसए णं तुमं देवाणुप्पिया ! तस्स अगडददु रस्स । hi देवापि ! से गडदरे ?
.
जियसत्तू ! से जहानामए ग्रगडददुरे सिया । सेणं तत्थ जाए तत्थेव वुड्ढे ग्रण्णं अगडं वा तलागं वा दहं वा सरं वा सागरं वा अपासमाणे मण्णइ - अयं चेव अगडे वा" "तलागे वा दहे वा सरे वा सागरे वा ।
१. सं० पा० - उदगपरिफोसियाए जाव भिसि - याए ।
२. णिवस ( क, ख, ग, घ ) ।
३. सं० पा० - रज्जे य जाव अंतेउरे ।
४. सं० पा० - दाणधम्मं च जाव विहरइ ।
५. ना० १।१।११८ ।
६. पू० - ना० २।५।६
७. सं० पा० - रण्णो वा जाव एरिसए । ८. ओरोघे ( ख ) ।
६. जियसत्तु एवं व ईसि अवहसियं ( क, ख, १२. केसणं (घ ) ।
तए णं तं कूवं अणे सामुद्दए ददुरे हव्वमागए ।
तणं से कूवदुरे तं सामुयं" ददुरं एवं वयासो-से के" तुमं देवाणुप्पिया ! कत्तो वा इह हवमागए ?
तणं से सामुद्दए दद्दुरे तं कूवददुरं एवं वयासी एवं खलु देवाणुप्पिया ! अहं सामुद्दए ददुरे ।
ग); जियसत्तुं एवं वयासी इसि अवहसिय (घ) ; आदर्शेषु ' एवं व' इति संक्षिप्तरूपं लिखितं लभ्यते स्तबकादर्शे तत्र ' एवं वयासी' इति जातम् । स्तबककारेण 'इम क' इत्यर्थोपि कृतः । अस्य मौलिकं रूपं अस्माभिः प्रस्तुत सूत्रस्य षोडशाध्ययने
लब्धम् ।
१०. सं० पा०—अगडे वा जाव सागरे । ११. समुद्दयं (घ) ।
For Private & Personal Use Only
www.jainelibrary.org