________________
अट्ठमं अज्झयणं (मल्ली)
१६५ अंजलि कटु जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वयासी-एवं खलु सामी ! मम कल्लं नागजण्णए भविस्सइ । तं इच्छामि णं सामी ! तुब्भेहि अब्भणुण्णाया समाणी नागजण्णयं गमित्तए । तुब्भे वि णं सामी ! मम
नागजण्णयंसि समोसरह ॥ ४८. तए णं पडिबद्धी पउमावईए एयमद्रं पडिसणेह॥ ४६. तए णं पउमावई पडिबुद्धिणा रण्णा अब्भणुण्णाया समाणी हट्टतुट्ठा कोडुबिय
पुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी - एवं खलु देवाणुप्पिया ! मम कल्लं नागजण्णं भविस्सइ, तं तुन्भे मालागारे सद्दावेह, सद्दावेत्ता एवं वदाह-एवं खलु पउमावईए देवीए कल्लं नागजण्णए भविस्सइ, तं तुब्भे णं देवाणुप्पिया ! जल-थलय'- भासरप्पभूयं ° दसद्धवण्णं मल्लं नागघरयंसि साहरह, एगं च णं महं सिरिदामगंडं उवणेह। तए णं जल-थलय- भासरप्पभूएणं ° दसद्धवण्णणं मल्लेणं नाणाविह-भत्तिसुविरइयं हंस-मिय-मयूर-कोंच-सारस-चक्कवाय-मयणसाल-कोइल-कुलोववेयं ईहामिय'- उसभ-तुरय-नर-मगर- विहग-वालग- किंनर-रुरु-सरभ-चमर-कुंजरवणलय-पउमलय ° -भत्तिचित्तं महग्धं महरिहं विउलं पुप्फमंडवं विरएह । तस्स णं बहुमज्झदेसभाए एगं महं सिरिदामगंडं जाव' गंधद्धणि मुयंतं उल्लोयंसि
प्रोलएह, पउमावई देवि पडिवालेमाणा चिद्रह ।। ५०. तए णं ते कोडंबिया जावपउमावति देवि पडिवालेमाणा चिद्रंति ।। ५१. तए णं सा पउमावई देवी कल्लं° •पाउप्पभायाए रयणीए जाव" उट्ठियम्मि
सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते ° कोडुबिए पुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव' भो देवाणुप्पिया ! सागेयं नयरं सभितरबाहिरियं आसिय-सम्मज्जियोवलित्तं जाव' गंधवट्टिभूयं करेह, कारवेह य, एयमाणत्तियं
पच्चपिणह । ते वि तहेव पच्चपिणंति ॥ ५२. तए णं सा पउमावई देवी दोच्चंपि कोडुबिय"- पुरिसे सद्दावेइ, सद्दावेत्ता एवं
वयासी-खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तं जाव" धम्मियं जाणप्पवरं उवट्ठवेह । ते वि तहेव ° उवट्ठति ॥
१. सं० पा०-थलय । २. सं० पा०-थलय । ३. चक्काय (क)। ४. सं० पा०-ईहामिय जाव भत्तिचित्तं । ५. ना० १।८।३०। ६. ना० ११८४६।
७. सं० पा०--कल्लं । ८. ना० १११।२४। ६. ना० १११।३३। १०. सं० पा०-कोडुंबिय जाव खिप्पामेव ____लहुकरणजुत्तं जाव जुत्तामेव उवट्ठति । ११. उवा० ११४७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org