________________
पंचमं अज्झयणं (सेलगे)
१२६ तत्थ णं जेते लद्धा ते णं समणाणं निग्गंथाणं भक्खेया।
एएणं अटेणं सुया ! एवं वुच्चइ-मासा भक्खेया वि अभक्खेया वि०॥ अत्थित्त-पण्ह-पदं ७६. एगे भवं ? दुवे भवं ? अक्खए भवं ? अब्बए भवं ? अवट्ठिए भवं ? अणेगभूय
भाव-भविए भवं? सुया ! एगे वि अहं', 'दुवेवि अहं, अक्खए वि अहं, अव्वए वि अहं, अवट्ठिए वि अहं, अणेगभूय-भाव-भविए वि अहं । से केणट्रेणं भंते ! एगे वि अहं' ? 'दुवेवि अहं ? अक्खए वि अहं ? अव्वए वि अहं ? अवट्टिए वि अहं ? अणेगभूय-भाव-भविए वि अहं ? ० सुया ! दव्वट्ठयाए ‘एगे वि अहं", नाणदंसणट्ठयाए दुवे वि' अहं, पएसट्टयाए अक्खए वि अहं, अव्वए वि अहं, अवट्ठिए वि अहं, उवयोगट्ठयाए अणेगभूय
भाव-भविए वि' अहं ।। सुयस्स परिव्वायगसहस्सेण पव्वज्जा-पदं ७७. एत्थ णं से सुए संबुद्धे थावच्चापुत्तं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी
इच्छामि णं भंते ! तुम्भं अंतिए केवलिपण्णत्तं धम्म निसामित्तए । ७८. "तए णं थावच्चापुत्ते अणगारे सुयस्स चाउज्जामं धम्मं कहेइ ॥० ७६. तए णं से सुए परिव्वायए थावच्चापुत्तस्स अंतिए धम्म सोच्चा निसम्म एवं
वयासी-इच्छामि णं भंते ! परिव्वायगसहस्सेणं सद्धि संपरिवुडे देवाणप्पियाणं अंतिए मुंडे भवित्ता पव्वइत्तए । __अहासुहं देवाणुप्पिया ॥
•तए णं से सुए परिव्वायए उत्तरपुरस्थिमे दिसीभाए अवक्कमइ, अवक्कमित्ता तिदंडयं य कुंडियानो य छत्तए य छन्नालए य अंकुसए य पवित्तए य केसरियायो य° धाउरत्तानो य एगते एडेइ, सयमेव सिहं उप्पाडेइ, उप्पाडेता जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छइ, उवागच्छित्ता थावच्चापुत्तं अणगारं वंदइ नमसइ, वंदित्ता नमंसित्ता थावच्चापुत्तस्स अणगारस्स अंतिए
मंडे 'भवित्ता पव्वइए । सामाइयमाइयाई चोदसपुव्वाइं अहिज्जइ ॥ १. भगवतीसूत्रे (१८।२१३-२१८) एतत्तुल्यं ६. X (घ)।
प्रकरणमस्ति, क्वचित-क्वचित् किंचित् पाठ- ७. सं० पा०-धम्मकहा भाणियव्वा । भेदो विद्यते।
5. सं० पा०-उत्तरपुरत्थिमे दिसीभाए २. सं० पा०—अहं जाव अणेगभूयभाव भविए। तिदंडयं जाव धाउरत्तायो। ३. स. पा०-अहं जाव सुया।। ६. सं० पा०-थावच्चापुत्ते जाव मुंडे । ४. एगेहं (क) एगे अहं (ख, ग घ)। १०. भवित्ता जाव पव्वइए (ख, ग, घ); अत्र ५. ४ (ख, ग, घ)।
'जाव' शब्दस्य विपर्ययो जातोस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org