________________
पंचमं अज्झयणं (सेलगे)
१२७ तत्थ णं जे ते धण्णसरिसवया' ते दुविहा पण्णत्ता, तं जहा-सत्थपरिणया य असत्थपरिणया य। तत्थ णं जेते असत्थपरिणया ते णं समणाणं निग्गंथाणं अभक्खेया । तत्थ णं जेते सत्थपरिणया ते दुविहा पण्णत्ता, तं जहा-फासुया य अफासूया य । अफासूया णं सूया ! [समणाणं निग्गंथाणं?] नो भक्खेया। तत्थ णं जेते 'फासुया ते दुविहा पण्णत्ता, तं जहा-एसणिज्जा य अणेसणिज्जा' य । तत्थ णं जेते अणेसणिज्जा ते [णं समणाणं निग्गंथाणं?] प्रभक्खेया । तत्थ णं जेते एसणिज्जा ते विहा पण्णत्ता, तं जहा—जाइया य अजाइया य" । तत्थ णं जेते अजाइया ते [णं समणाणं निग्गंथाणं? ] अभक्खेया। तत्थ णं जेते जाइया ते दुविहा पण्णत्ता, तं जहा--लद्धा य अलद्धा य । तत्थ णं जेते अलद्धा ते [णं समणाणं निग्गंथाणं ? ] अभक्खेया। तत्थ णं जेते लद्धा ते णं समणाणं निग्गंथाणं भक्खेया।
एएणं अटेणं सुया ! एवं वुच्चइ–सरिसवया भक्खेया वि अभक्खेया वि ।। कुलत्थाणं भक्खाभक्ख-पदं ७४. "कुलत्था ते भंते ! किं भक्खेया ? अभक्खेया ?
सुया ! कुलत्था भक्खेया वि अभक्खेया वि । से केणतुणं भंते ! एवं वुच्चइ -कुलत्था भक्खेया वि अभक्या वि ? सुया ! कुलत्था दुविहा पण्णत्ता, तं जहा-इत्थिकुलत्था य धण्णकुलत्था य । तत्थ णं जेते इत्थिकुलत्था ते तिविहा पण्णत्ता, तं जहा–कुलवहुया इ य कुलमाउया इ य कुलधूया इ य । ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जेते धण्णकुलत्था ते दुविहा पण्णत्ता, तं जहा-सत्थपरिणया य असत्थपरिणया य । तत्थ णं जेते असत्थपरिणया ते समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जेते सत्थपरिणया ते दुविहा पण्णत्ता, तं जहा - फासुया य अफासुया य । अफासुया णं सुया ! समणाणं निग्गंथाणं नो भक्खेया। तत्थ णं जेते
१. सरिसवा (क, ख, ग, घ)।
भगवतीवर्तिपाठक्रमः संगतोस्ति । याचिता२. जातिया (क, ख, ग, घ)।
नन्तरं एषणीयत्वस्य कापेक्षा स्यात् लिपि३. अजातिया (क, ख, ग, घ)।
दोषेण अस्य परिवर्तनं जातमथवा अन्येन ४. भगवतीसूत्रे सोमिलप्रश्नोत्तरप्रसंगे (१८॥ केनचित् कारणेन, नेति वक्तुं शक्यते।
२१४) एसणिज्जा अणेसणिज्जा, जाइया ५. सं० पा०-एवं कुलत्था वि भाणियव्वा ।
अजाइया, असौ पाठक्रमो विद्यते । तत्र नवरं-इनं नाणत्तं-इत्थिकुलत्था य 'अफासया फासुया' इति पाठो नास्ति । अत्र
धन्नकुलत्था य। इत्थिकुलत्था तिविहा 'जाइय' इति पाठानन्तरं 'एसणिज्जा अणे- पण्णत्ता, तं जहा-कुलवहुया इ य कुलमाउया सणिज्जा' इति पाठोस्ति । द्वयोस्तुलनायां इ य कुलधूया इ य । धन्नकुलत्था तहेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org