________________
पंचमं अज्झयण (सेलगे )
१११
सोहणंसि तिहि-करण-नक्खत्त - मुहुत्तंसि कलायरियस्स उवणेइ जाव' भोगसमत्थं जाणित्ता बत्तीसाए इब्भकुलबालियाणं एगदिवसेणं पाणि गेण्हावेइ । बत्तीस दा जाव' बत्तीसाए इब्भकुलबालियाहिं सद्धि विपुले सह-फरिस - रस-रूव-गंधे' 'पंचविहे माणुस्सर कामभोए भुंजमाणे विहरइ ॥
o
श्ररिनेमि समवसरण-पदं
१०. तेणं कालेणं तेणं समएणं रहा रिट्ठनेमी आइगरे तित्थगरे सो चेव वण्णय * दसणुस्सेहे नीलुप्पल-गवलगुलिय-प्रयसि कुसुमप्पगासे अट्ठारसहि समणसाहस्सीहिं', चत्तालीसाए श्रज्जियासाहस्सीहि सद्धि संपरिवडे पुव्वाणुपुव्वि चरमाणे "गामाणुगामं दृइज्जमाणे सुहंसुहेणं विहरमाणे जेणेव वारवती नाम नगरी जेणेव रेवतगपव्वए जेणेव नंदणवणे उज्जाणे जेणेव सुरप्पियस्स जक्खस्स जवखाययणे जेणेव सोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता महापरूिवं प्रोग्गहं योगिन्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ ११. परिसा निग्गया । धम्मो कहियो ||
कण्हस्स पज्जुवासणा-पदं
१२. तए णं से कण्हे वासुदेवे इमीसे कहाए लट्ठे समाणे कोडुंबियपुरिसे सहावे, सद्दावेत्ता एवं वयासी – खिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघरसियं गंभीरमहुरसद्दं' कोमुइयं भेरि तालेह |
१३. तए णं ते कोडुंबियपुरिसा कण्हेणं वासुदेवेणं एवं वृत्ता समाणा हट्टतुट्ट" "चित्तमाणंदिया जाव" हरिसवस विसप्पमाणहियया करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु एवं सामी ! तह त्ति" आणाए विणणं ari पडणेंति, पडिसुणेत्ता कण्हस्स वासुदेवस्स अंतियाम्रो पडिनिक्खमंति, डिनिक्खमित्ता जेणेव सभा सुहम्मा, जेणेव कोमुइया भेरी, तेणेव उवागच्छंति,
o
१. ओ० सू० १४६-१४९ ।
२. ना० १।१।६१-६३ ।
३. सं० पा० – सद्दफरिसरसरूवगंधे जाव भुंजमाणे ।
Jain Education International
४. अरिहा (क, ख, ग ) ।
५. ओ० सू० १६ तथा वाचनान्तर पृ० १४०; अत्र 'संपाविउकामे' पर्यन्तं वर्णको ग्राह्यः । ६. ० साहस्सीहिं सद्धि संपरिवुडे (क, ख, ग, घ) ( औपपातिकसूत्रे सू० १६ ) ' चउद्दसहि समण साहस्सीहि, छत्तीसाए अज्जियासाह
स्सीहिं सद्धि संपरिवुडे' एकवारमेव सद्धि संपरिवुडे, इतिपाठोस्ति । अन्यागमेष्वपि इत्थमेव दृश्यते । अत्रापि इत्थमेव युज्यते । ७. सं० पा० - चरमाणे जाव जेणेव । ८. गभीर (ख, घ) |
C. सामुदा (द) इयं (वृपा) ।
१०. सं० पा० - हट्टतुट्ठ जाव मत्थए । ११. ना० १।१।१६ ।
१२. सं० पा० - तहत्ति जाव पडिसुर्णेति ।
For Private & Personal Use Only
www.jainelibrary.org