________________
चउत्थं अज्झयणं
कुम्मे उक्खेव-पदं १. जइ णं भंते ! समणेणं भगवया महावीरेणं 'तच्चस्स नायज्झयणस्स अयम?
पण्णत्ते, चउत्थस्स णं भंते ! नायज्झयणस्स के अटे पण्णत्ते ? २. एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वाणारसी' नामं नयरी होत्था
वण्णयो । ३. तीसे णं वाणारसीए नयरीए उत्तरपुरत्थिमे दिसीभाए गंगाए महानईए मयंग
तीरद्दहे नामं दहे होत्था—अणुपुव्वसुजायवप्प-गंभीरसीयलजले 'अच्छ-विमलसलिल-पलिच्छण्णे संछण्ण-पत्त-पुप्फ-पलासे' बहुउप्पल-पउम-कुमुय-नलिणसुभग-सोगंधिय-'पुंडरीय - महापंडरीय" - सयपत्त-सहस्सपत्त - केसरपुप्फोवचिए
पासाईए दरिसणिज्जे अभिरूवे पडिरूवे ।। ४. 'तत्थ णं बहूणं मच्छाण य कच्छभाण य गाहाण य मगराण य सुंसुमाराण य
सयाणि य सहस्साणि य सयसहस्साणि य जहाई निब्भयाइं निरुव्विग्गाई
सुहंसुहेणं अभिरममाणाइं-अभिरममाणाई विहरंति' ।। १. नायाणं तच्चस्स° (ख, ग); नायाण दृश्यम्-संछन्नपउमपत्त - विसमुणाले । तच्चस्स अज्झयणस्स (घ)।
क्वचिदेवं पाठः-संछन्नपत्तपुप्फपलासे (वृ)। २. नायाणं (क, ख, घ)
८. पोंडरीय-महापोंडरीय (ग)। ३. वाराणसी (ग)।
६. °चिए छप्पय-परिभुज्जमाण-कमले अच्छ४. ओ० सू० १।
विमल-सलिल-पत्थ-पुण्णे परिहत्थभमंत५. आणुपुव्व ° (घ)।
मच्छ - कच्छभ - अणेगसउणगण - मिहुणय ६. x (वृ); अच्छ-विमल-सनिल-पलिच्छन्ने पविचरिए (वृ); असौ पाठः आदर्शषु (वृषा)।
नोपलभ्यते। ७. (वृ); क्वचित्तु संछन्नेत्यादि सूचनादिदं १०. 'तत्थ णं' इत्यादि आदर्शगतः पाठः नास्ति
वृत्तौ व्याख्यातः ।
१०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org