SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ उक्खेव पद १. जइ णं भंते! समणं भगवया महावीरेणं दोच्चस्स अज्झयणस्स नायाधम्मकहा मट्ठे पण्णत्ते तच्चस्स णं भंते ! नायज्झयणस्स के अट्ठे पण्णत्ते ? एवं खलु जंबू ! ते कालेणं तेणं समएणं चंपा नामं नयरी होत्था - वण्णश्रो' । तीसे गं चंपाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए सुभूमिभागे नामं उज्जाणे - 'सव्वोउय - पुप्फ-फल-समिद्धे" सुरम्मे नंदणवणे' इव सुह-सुरभिसीयलच्छायाए समणुबद्धे || तस्स णं सुभूमिभागस्स उज्जाणस्स उत्तर एगदेसम्मि मालुयाकच्छए होत्था - वणो ॥ मयूरी अंड-पदं ५. २. ३. ४. तच्चं अभयणं अंडे तत्थ णं एगा वणमयूरी दो पुट्ठे परियागए पिट्टुडी' - पंडुरे निव्वणे निरुवहए भिण्णमुट्ठिपमाणे मयूरी - अंडए पसवइ, पसवित्ता सएण पक्खवाएणं सारक्खमाणी संगोमाणी संविट्ठेमाणी" विहरइ || १. ओ० सू० १ । २. सब्वोउए (वृ) ; सव्वोउय (क, ख, ग, घ, वृपा ); वृत्तिकृता अत्र द्वयोरपि पाठयोः समीक्षा कृतास्ति यथा - सव्वोउएत्तिसर्वे ऋतवो वसन्तादयः, तत्संपाद्यकुसुमादिभावानां वनस्पतीनां सद्भावात्, यत्र तत्तथा । क्वचित् 'सव्वोउयत्ति' दृश्यते तेन च 'सव्वोउयपुप्फफलसमिद्धे' इत्येतत् सूचितम् (वृ) । ३. नंदणे वणे ( ख ) । Jain Education International ४. उत्तर ( क, ख, ग ) । ५. ना० १।२।६ । ६. पिट्ठपिंडी ( क ) ; वृत्तौ पिष्टस्य - शालिलोटस्य उंडी - पिंडी' इति व्याख्यातमस्ति । असौ व्याख्यांश: मूलपाठे पि संक्रान्तः । ७. पंडरे (क, ग) । ८. सतेणं (ख. घ) । ६. संगोवमाणी ( ख ) ; संगोयमाणी ( ग ) । १०. संचिट्टमाणी ( क ) ; संचिट्ठेमाणी ( ख, ग, घ); असौ पाठः वृत्त्याधारेण स्वीकृतः । ६३ For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy