________________
भावाधम्मकहानी
से णं तत्थ नेरइए जाए काले कालोभासे गंभीरलोमहरिसे भीमे उत्तासणए परमकण्हे वण्णणं। से णं तत्थ निच्चं भीए निच्चं तत्थे निच्चं तसिए निच्चं परमऽसुहसंबद्धं नगरगति ०वेयणं पच्चणब्भवमाणे विहरइ। से णं तनो उव्वट्टित्ता अणादीयं अणवदग्गं दीहमद्धं चाउरतं संसारकंतारं
अणुपरियट्टिस्सइ॥ ६८. एवामेव जंबू ! जो णं अम्हं निग्गंथो वा निग्गंथी वा पायरिय-उवज्झायाणं
अंतिए मुंडे भवित्ता अगाराओ' अणगारियं पव्वइए समाणे विपुलमणि
मोत्तिय-धण-कणग-रयणसारेणं लुब्भइ, सो वि एवं चेव ।। धण-णायस्स निगमण-पदं ६९. तेणं कालेणं तेणं समएणं थेरा भगवंतो जाइसंपण्णा जाव' पुव्वाणुपुट्वि
चरमाणा गामाणुगामं दूइज्जमाणा सुहंसुहेणं विहरमाणा' जेणेव रायगिहे नयरे जेणेव गुणसिलए चेइए 'तेणामेव उवागच्छंति, उवागच्छित्ता प्रहा
पडिरूवं प्रोग्गहं प्रोगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ।। ७०. परिसा निग्गया धम्मो कहियो । ७१. तए णं तस्स धणस्स सत्थवाहस्स बहुजणस्स अंतिए एयमढे सोच्चा निसम्म
इमेयारूवे अज्झथिए' 'चितिए पत्थिए मणोगए संकप्पे ° समुप्पज्जित्थाएवं खलु थेरा भगवंतो जाइसंपण्णा" इहमागया इहसंपत्ता । तं गच्छामि ? ११ णं थेरे भगवंते वंदामि नमसामि [ एवं संपेहेइ, संपेहेत्ता ? २]
१. सं०पा-कालोभासे जाव वेयणं । २. X (क, ख, ग)। ३. आगाराप्रो (ख, घ)। ४. मुत्तय (ख, ग)। ५. ना० १११।४। ६. सं० पा०–चरमाणा जाव जेणेव । ७. सं० पा०-चेइए जाव अहापडिरूवं । ८. निसम्मा (क, ख, ग)। है. सं०पा०-अज्झथिए जाव सम्प्पज्जित्था। १०. पू०-ना० १११।४।। ११,१२. इच्छामि (क, ख, ग, घ); पाठसंशोधन
प्रयुक्तेषु आदर्शषु तथा मुद्रितपुस्तकेष्वपि 'इच्छामि' इति पाठो लभ्यते, किन्तु
अन्यागमानामेतत्तुल्यप्रकरणसमीक्षयात्र 'गच्छामि' इति पाठः उपयुक्तः प्रतिभाति । एवमेव ‘एवं संपेहेइ, संपेहित्ता' इति संयोजकः पाठोपि बहुषु आगमेषु लभ्यते । अत्रापि इत्थमेव युज्यते। अत्र संभाव्यते लिपिदोषेण वर्णपरिवर्तनं जातम्, तेन 'गच्छामि' स्थाने 'इच्छामि' इति जातम् । उत्तरोत्तरमेष एव पाठः प्रचुरेषु आदर्शेषु संक्रान्तोभूत् । संक्षेपीकरणपद्धतेः कारणेन 'एवं संपेहेइ, संपेहित्ता' इति पाठोत्रालिखितोस्ति। उक्तप्रकरणानुसारी पाठः 'उवासगदसाओ' (१।२०) सूत्रे इत्थमस्ति-तं गच्छामि गं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org