________________
८४
नायाधम्मकहाओ
मालुयाकच्छए तेणेव उवागच्छंति, उवागच्छित्ता मालुयाकच्छगं अणुप्पविसंति, अणुप्पविसित्ता विजयं तक्करं ससक्खं सहोढं सगेवेज्ज जीवग्गाहं गेण्हंति, गेण्हित्ता अढि-मुट्ठि-जाणुकोप्पर-पहार-संभग्ग-महिय-गत्तं करेंति, करेत्ता अवउडा' बंधणं करेंति, करेत्ता देवदिन्नस्स दारगस्स आभरणं गेण्हंति, गेण्हित्ता विजयस्स तक्करस्स गीवाए बंधंति, बंधित्ता मालुयाकच्छगानो पडिणिक्खमंति, पडिणिक्खमित्ता जेणेव रायगिहे नयरे तेणेव उवागच्छंति, उवागच्छित्ता रायगिहं नयरं अणुप्पविसंति, अणुप्पविसित्ता रायगिहे नयरे सिंघाडग-तिगचउक्क-पच्चर-चउम्मुह-महापहपहेसु कसप्पहारे य 'छिवापहारे य लयापहारे'३ य निवाएमाणा-निवाएमाणा छारं च धूलिं च कयवरं च उवरि पकिरमाणापकिरमाणा महया-महया सद्देणं उग्घोसेमाणा एवं वयंति-एस णं देवाणप्पिया ! विजए नापं तक्करे--- पाव चंडालरूवे भीमतररुद्दकम्मे आरुसियदित्त-रत्तनयणे खरफरुस-महल्ल-विगय-बीभच्छदाढिए असंपुडियउटे उद्ध यपइण्ण-लंबंतमुद्धए भमर-राहुवण्णे निरणुक्कोसे निरणुतावे दारुणे पइभए निसंसइए निरणुकंपे अहीव एगंतदिट्ठीए खुरेव एगंतधाराए गिद्धेव आमिसतल्लिच्छे अग्गिमिव ° सव्वभक्खी बालघायए बालमारए। तं नो खलु देवाणुप्पिया ! एयस्स केइ राया वा रायमच्चे वा अवरज्झइ, नन्नत्थ' अप्पणो सयाई कम्माइं अवरज्झति त्ति कटु जेणामेव चारगसाला तेणामेव उवागच्छंति, उवागच्छित्ता हडिबंधणं करेंति, करेत्ता भत्तपाणनिरोह करेंति, करेत्ता तिसंझं कसप्पहारे य' 'छिवापहारे य लयापहारे य° निवाए
माणा विहरंति ॥ देवदिन्नस्स नीहरण-पदं ३४. तए णं से धणे सत्थवाहे मित्त-नाइ-नियग-सयण-संबंधि-परियणेणं सद्धि रोय
माणे कंदमाणे ° विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स' महया इड्ढीसक्कार-समुदएणं नीहरणं करेति, करेत्ता बहूइं लोइयाइं मयगकिच्चाई करेति, करेत्ता केणइ कालंतरेणं अवगयसोए जाए यावि होत्था ।
१. गीवग्गाहं (घ)।
५. सं० पा०-तक्करे जाव गिद्धे विव आमिस२. अवउड (ख, घ); अवउडग (वृपा)।
भक्खी । ३. लयप्पहारे ° (क); लयापहारे य छिवापहारे ६. वाचनान्तरेत्विदं नाधीयते (व)।
य (ख, ग, घ); असौ पाठः वृत्त्याधारेण ७. सं० पा०-कसप्पहारे य जाव निवाएमाणा। स्वीकृतः । १।२।४५ सत्रेपि अयमेव क्रमो ८. सं० पा०—रोयमाणे जाव विलवमाणे । लभ्यते।
६. सरीरयस्स (क)। ४. पयरमाणा (क)।
१०. मयकिच्चाई (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org